________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 586 586 . सिद्धान्तकौमुदीसहिता [उणादयः 84 / कषेश्छश्च / कच्छू: पामा / 85 / णित्कसिपद्यर्तेः / कासूः शक्तिः / पादृश्चरणधारिणी / आरू: पिङ्गलः / 886 / अणो डश्च / आडूर्जलप्लवद्रव्यम् / 87 / नबि लम्बेर्नलोपश्च / 'तुम्ब्यलाबूरुभे समे' इत्यमरः / 88 / के श्र एरङ् चास्य। कशब्दे उपपदे शृणातेरू: स्यात् एरङादेशः / 'कशेरूस्तृणकन्दे स्त्री' बाहुलकादुप्रत्यये कशेरु: / क्लीबे पुंसि च / 89 / त्रो दुद् च / तरतेरू: स्यात्तस्य दुट् / 'तर्दूः स्याहारुहस्तकः' / 90 / दरिद्रातर्यालोपश्च / इश्व आश्च यौ तयोर्लोप: / दर्दूः कुष्ठप्रभेदः / 91 / नृतिशृध्योः कूः / नृतूर्नर्तकः / शृधूरपानम् / 92 / ऋतेरम् च / ऋति: सौत्रो धातुः / ततः कूरमागमश्च / रन्तुर्देवनदी सत्यवाक्च / 93 / अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषः। एते कूप्रत्ययान्ता निपात्यन्ते / अन्दूर्बन्धनम् / ' भी ग्रन्थे' निपातनान्नुम् / दृम्भूः / अनुस्वाराभावोऽपि निपातनादित्येके / इन्भूः / जनेर्बुक् / जम्बूः / 'जमु अदने' इत्यस्येत्येके / वधूः' इति त्रिकाण्डशेषः / कषेः॥ कषशषेति दण्डके पठितः। 'कछान्तु, पामपामे विचर्चिका' इत्यमरः / णित्कसि // कस गतौ / 'कासूर्विकलवाचि स्यात् तथा शक्त्यायुधे स्त्रियाम्' इति मेदिनी। 'कासूः शक्त्यायुधे रुजि / बुद्धौ विकलवाचि स्यात्' इति हेमचन्द्रः / न लम्बते अलाबूः। त्रो दुट् च // तरिति // 'नेशि' इति नेट् / वरमनादाविति परिगणनस्यानाश्रितत्वात् बाहुलकाद्वा / केचित्तु त्रो दुक् चेति पठित्वा धातोर्दुगागममाहुः / तेषान्धातोर्गुणो दुर्लभः / चकारबलेन वा साधनीयः, दुगागमात्पूर्वं यत्प्राप्तन्तदपि भवतीति व्याख्यानात् / दरिद्रातेः // इश्च आश्चेति // भोजदेवस्तु लोप इति रेफादिकं पदं छित्वा द्वेधा व्याख्यत् / इश्च आश्च / दर्दूः। रश्च इश्च आश्च / 'अन्त्यबाधेऽन्त्यसदेशस्य' इति द्वितीयरेफलोपः / दर्दू: / मृगय्वादित्वा ह्रस्वान्तश्च / 'दद्रुणो दगुरोगी स्यात्' इत्यमरः / इत्थश्चत्वारि रूपाणि / अन्दूदृम्भू // अन्दूर्बन्धनमिति // ‘अदि बन्धने' / 'अन्दूः स्त्रियां स्याग्निगडे प्रभेदे भूषणस्य च' इति मेदिनी / 'अन्दुको हस्तिनिगडे' इत्यमरः। 'संज्ञायाङ्कन्' / 'केऽणः' इति ह्रस्वः / केचित्तु 'अम गतौ' अस्य दुक् अन्दुर्बुद्धिरिति व्याचख्युः / दृभी ग्रन्थे इति तुदादिः / शम्भूरिति // सन्दर्भकर्तेत्यर्थः / कथकः इत्यन्ये / अस्य रूपाणि हूहूवदित्युक्तम् / कैयटो. ऽप्यत्रानुकूलः। माधवादयस्तु दृढशब्द उपपदे भुवः क्विप्प्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते / यद्वा दृन्निति नान्तमव्ययं दृढार्थकमुपपदं, इन्भूः, तरुः सर्पः कपिति व्याख्याय 'इन्कर' इति य For Private And Personal Use Only