________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 585 72 / कमिमनिजनिगाभायाहिभ्यश्च / एभ्यस्तुः स्यात् / 'कन्तुः कन्दर्पचित्तयोः' / मन्तुरपराधः / जन्तुः प्राणी / ‘गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च / भातुरादित्यः / 'यातुरध्वगकालयोः' / रक्षसि क्लीबम् / हेतुः कारणम् / 73 / चायः किः। 'केतुर्ग्रहपताकयोः' / 74 / आमोतेर्हस्वश्च / अप्तुः शरीरम् / 75 / वसेस्तुन् / वस्तु / 76 / अगारे णिच्च / वेश्मभूर्वास्तुरस्त्रियाम्' / 77 / कृञः क्रतुः / ऋतुर्यज्ञः / 78 / एधिवयोश्चतुः / एधतुः पुरुषः / वहतुरनड्डान् / 79 / जीवेरातुः / 'जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे' / 80 / आतृकन्वृद्धिश्च / जीवेरित्येव / 'जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले'। ___81 / कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः / 'कर्पूः पुंसि करीषाग्नौ कर्पूनद्यां स्त्रियां मता' / चमूः / तनूः / धनूः शस्त्रम् / 'सर्ज सर्जने' / सर्जू. वैणिक / खर्ज व्यथने' / खजूं: पामा / 82 / मृजेर्गुणश्च / मर्जूः शुद्धिकृत् / 83 / वहो धश्च / 'वधूर्जायास्नुषास्त्रीषु' / मेदिनी। कमि॥ कमिग्रहणं प्रपञ्चार्थम् / 'अर्जिशि' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् / मन्तु. रिति // 'मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी। 'दीर्घ ह्यङ्कुशम्' इति मन्त्रस्य वेदभाष्ये तु मन्तुम इति मन्तुनिन्तद्वान् हे इन्द्रेति व्याख्यातम् / ‘गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे' इति मेदिनी / 'भातुर्ना किरणे सूर्ये' इति च / चायः किः॥ 'केतुर्ना रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि' इति मेदिनी। अप्तुः शरीरमिति // अभिलषितार्थश्च, आप्तव्यत्वात् / अत एव अप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः / कृञः क्रतुः // 'ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी / एधिवह्योश्चतुः॥ चित्त्वादन्तोदात्तः। 'स्योनं पत्ये वहतुं कृणुष्व' / 'वहतुः पथिके वृषभे पुमान्' इति मेदिनी। आतृकन् // 'जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' इति मेदिनी। कृषि // रभसकोशस्थमाह / कर्पूरिति // 'कर्षुः पुमान् करीषाग्नौ स्त्रियां कुल्याल्पखातयोः' इति मेदिनी / 'सर्वणिजि विद्युति / स्त्रियां स्वर्गे विधौ रुद्रे' इति, 'खर्जूः कीटान्तरे स्मृता / खजूरी पादपे कण्डाम्' इति च / मृजेः // 'मर्जू: स्त्री शुद्धौ धावकेऽपि च' इति मेदिनी / वहः // 'वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च' इति विश्वः। 'पृक्का च महिला 74 For Private And Personal Use Only