________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 584 सिद्धान्तकौमुदीसहिता [उणादयः 63 / भातेर्डवतुः / भातीति भवान् / 64 / कठिचकिभ्यामोरन् / कठोरः / चकोर: / 65 / किशोरादयश्च / किंपूर्वस्य शृणातेष्टिलोपः / किमोऽन्त्यलोपः / किशोरोऽश्वशाबः / सहोरः साधुः / 66 / कपिगडिगण्डिकटिपटिभ्य ओलच् / कपीति निर्देशान्नलोपः / कपोलः / गडोलगण्डोलौ गुडकपर्यायौ / कटोलः कटुः / पटोलः / 67 / मीनातेरूरन् / मयूरः। 68 / स्यन्देः सम्प्रसारणश्च / सिन्दूरम् / 69 / सितनिगमिमसिसच्यविधाशिभ्यस्तुन् / सिनोतीति सेतुः / 'तितुत्र-' (3163) इति नेट् / तन्तुः / गन्तुः / मस्तु दधिमण्डम् / सच्यत इति सक्तुः / अर्धर्चादिः / ‘उवर त्वर-' (सू 2654) इत्यूठ् / तत्र विडतीत्यनुवर्तत इति मते तु बाहुलकात् / ओतुर्बिडालः / धातुः / क्रोष्टा / 70 / पः किच्च / पिबतीति * पितुर्वह्रौ दिवाकरे'। 71 / अर्तेश्च तुः / अर्तेस्तु: स्यात्स च कित् 'ऋतुः स्त्रीपुष्पकालयोः' / इति // 'कपोतः स्याचित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी / 'कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः / अत्रौतचश्चित्त्वं प्रामादिकम् / 'यत्कपोतः पदमना कृणोति / देवाः कपोत इषितो यदिच्छन्' इत्यादौ सर्वत्र प्रत्ययस्वरेण मद्ध्योदात्तस्यैव पठ्यमानत्वात् / कठोर इति // कठिनः पूर्णश्च। 'कठोरताराधिपलाञ्छनच्छविः' इति माघः। किशोर इति // 'किशोरोऽश्वस्य शाबके / तैलपण्यौषधौ च स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी। कपोल इति // कटे वर्षावरणयोः / केचित्तु सूत्रे कडि मदे इत्येतं पठन्ति / कण्डोलः पिटकः, चण्डालश्च। 'चण्डालिका तु कण्डोलवीणाचण्डालवल्लकी' इत्यमरः। पटोल इति || ‘पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यान्तु योषिति' इति मेदिनी / 'कल्ल शब्दे / ' बाहुळकादतोऽप्योलच् / 'कल्लोलः पुंसि हर्षे स्यान्महत्सू. मिषु वारिणः' इति मेदिनी / स्यन्देः॥ ‘सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके / सिन्दूरी रोचनारक्तवेल्लिकाधातकीषु च' इति मेदिनीविश्वप्रकाशौ / सितनि // ‘सेतुर्नालौ कुमारके' इति मेदिनी / 'सेतुरालौ स्त्रियां पुमान्' इति, ‘मण्डन्दधिभवं मस्तु' इति चामरः / 'धातुर्नेन्द्रियेषु च / शब्दयोनिमहाभूततद्गुणेषु रसादिषु / मनःशिलादौ श्लेष्मादौ विशेषाद्रिकेऽस्मि च' इति मेदिनी / 'श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः / इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः' इत्यमरः / अतेश्च तुः॥ तुनि प्रकृते अन्तोदात्तत्वार्थन्तुः क्रियते / 'ऋतुना यज्ञम् / य ऋतुर्जनानाम्' इत्यादि / 'ऋतुर्वर्षादिषट्सु च। आर्तवे मासि च पुमान्' इति For Private And Personal Use Only