SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / तिष्ठतेवुक्ह्रखत्वञ्च / स्थविरः / खदिरः / बाहुलकाच्छीङो बुक्ह्रस्वत्वञ्च / शिबिरम् / 54 / सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् / सलति गच्छति निम्नमिति सलिलम् / कलिल: / अनिलः / महिळा / पृषोदरादित्वान्महेळापि / भड इति सौत्रो धातुः / 'भडिलौ शूरसेवको' / भण्डिलो दूतः कल्याणश्च / शण्डिलो मुनिः / पिण्डिलो गणकः / तुण्डिलो मुखरः / कोकिलः / भविलो भव्यः / बाहुळकात्कुटिलः / 55 / कमेः पश्च / कपिलः / 56 / गुपादिभ्यः कित् / गुपिलो राजा / तिजिलो निशाकरः / गुहिलं वनम् / 57 / मिथिलादयश्च / मध्यन्तेऽत्र रिपवो मिथिला नगरी। पथिल:-पथिकः। 58 / पतिकठिकुठिगडिगुडिदंशिभ्य एरक् / पतेर: पक्षी गन्ता च / कठेर: कृच्छ्रजीवी / कुठेरः पर्णाश: / बाहुळकान्नुम्न / गडेरो मेघ: / गुडेरो गुडकः / दंशेरो हिंस्रः। 59 / कुम्बेर्नलोपश्च / कुबेरः / 60 / शदेस्त च / शतेर: शत्रुः / 61 / मूलेरादयः। एरगन्ता निपात्यन्ते। मूलेरो जटा / गुधेरो गोप्ता / गुहेरो लोहघातकः / मुहेरो मूर्खः / / 62 / कबेरोतः पश्च / कपोत: पक्षी / त्रिषु / खदिरः शाकभेदे स्यात् ना चन्द्रे दन्तधावने' इति मेदिनी / शिबिरमिति // शेरतेऽस्मिन् राजानः / 'निवेशः शिबिरं षण्डम्' इत्यमरः / सलिकलि // कलिल इति // मिश्रो गहनश्च / महिळेति // 'महिळा फलिनीस्त्रियोः' इति मेदिनी / पृषोदरेति // तथाच दमयन्तीकाव्ये, 'परमहेलारतोऽप्यपारदारिकः' इति / परस्य महेला स्त्री / अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः / कपिल इति // 'कपिला रेणुकायाञ्च शिंशपागोविशेषयोः / पुण्डरीकः करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् / नानले वासुदेवे च कुक्कुरे' इति मेदिनी। रेणुकह लताविशेषः / 'हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी' इत्यमरात् / मिथिलादयश्च // मथे विलोडने / अकारस्येत्वं निपातनात् / कुठेर इति // कठ कृच्छ्रजीवने / कुठि च। द्वितीयस्य इदित्त्वान्नुमि प्राप्ते आह / बाहुलकादिति // कबेरोतः॥ गुपादिसूतादारभ्य एतदन्तानि सप्त सूत्राणि केषाञ्चिदसम्मतानि / कपोत For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy