________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 582 सिद्धान्तकौमुदीसहिता [उणादयः 48 / तवेर्णिद्वा / ' तव' इति सौत्रो धातुः / 'तविषताविषावब्धौ स्वर्गे च' / स्त्रियां तविषी-ताविषी नदी देवकन्या भूमिश्च / 'तविषी बलम्' इति वेदभाष्यम् / 49 / नत्रि व्यथेः / 'अव्यथिषोऽब्धिसूर्ययोः' / अव्यथिषी धराराज्योः / 50 / किलेधुंक्च / किल्विषम् / 51 / इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् / इपिरोऽग्निः / मदिरा सुरा / 'मुदिर: कामुकाभ्रयोः' इति विश्वमेदिन्यौ / खिदिरश्चन्द्रः / छिदिरोऽसिकुठारयोः' / भिदिरं वज्रम् / मन्दिरं गृहम् / स्त्रियामपि / 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः। ‘चन्दिरौ चन्द्रहस्तिनौ' / तिमिरं तमोऽक्षिरोगश्च / मिहिरः सूर्यः / 'मुहिरः काम्यसभ्ययोः' / मुचिरो दाता / रुचिरम् / रुधिरम् / बधिरः / 'शुष शोषणे' शुषिरं छिद्रम् / शुष्कमित्यन्ये / / 52 / अशेर्णित् / आशिरो वह्निरक्षसोः / 53 / अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः। अजेर्वीभावाभावः / अजिरमङ्गणम् / शशेरुपधाया इत्वम् / शिशिरं स्याहतो दे तुषारे शीतलेऽन्यवत्' / श्रथ मोचने' उपधाया इत्वं रेफलोपः / प्रत्ययरेफस्य लत्वम् / शिथिलम् / स्थास्फाय्योष्टिलोप: / स्थिरं निश्चलम् / स्फिरं प्रभूतम् / वेदभाष्यमिति // 'इन्द्रो मित्रस्य तविषीम् / इन्द्रस्यात्र तविषीभ्यः' इत्यादिमन्त्रेष्विति भावः / वैदिकनिघण्टौ, 'ओजः पाजः' इत्यादिषु बलनामसु तविषीशब्दस्य पाठश्चेह मूलमिति बोध्यम् / 'तविषः शोभनाकारे भेळेऽब्धिव्यवसाययोः। तविषी देवकन्यायां पुंसि स्वर्गे महोदधौ // तविषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने' इति मेदिनी। किलेव॑क् च // ‘किल श्वैत्यकीडनयोः' / 'किल्बिषं पापरोगयोः / अपराधेऽपि' इति मेदिनी / इषिरोऽग्निरिति // आहार इत्यन्ये / 'छिदिरः पावके रज्जौ करवाले परश्वधे / मन्दिरं नगरेऽगारे क्लीबं ना मकरालये। चन्दिरोऽनेकपे चन्द्रे / तिमिरन्ध्वान्तनेत्रामयान्तरे / मिहिरः सूर्यबुधयोः / मुहिरः काममूर्खयोः / रुधिरोऽङ्गारके पुंसि क्लीबन्तु कुङ्कुमासृजोः / शुषिरं वंश्यादिवाये विवरे च नपुंसकम् / मूषिके न स्त्रियां नील्योषधौ रन्ध्रान्विते त्रिषु / आशिरो वीतिहोत्रे स्यात् राक्षसे भास्करे पुमान्' इति मेदिनी। अजिरमङ्गणमिति // अङ्गेयुटि अनादेशस्य बाहुलकाण्णत्वमित्येके / अन्ये तु विश्वकोशायुपष्टम्भेन दन्त्यमेवेच्छन्ति / इह दशपादीवृत्तौ नपूर्वस्य जीर्यतेः ऋवर्णलोपो निपात्यते इत्युक्तन्तदपि ग्राह्यम् / 'आशुन्दूतमजिरं प्रत्नमीड्यम्' इत्यादौ न जीर्यतीत्यजिरः इत्यर्थस्यानुगुणत्वात् / 'अजिरं प्राङ्गणे कार्यविषये दरेऽनिले। शिशिरो ना हिमे न स्त्री त्वृतुभेदे जडे For Private And Personal Use Only