________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा। 581 40 / मुकुरदर्दुरौ / मुकुरो दर्पण: / बाहुलकान्मकुरोऽपि / 'दृ विदारणे' धातोद्विवचनमभ्यासस्य रुक्टिलोपश्च / 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' / 'दर्दुरा चण्डिकायां स्याद्गामजाले च द१रम्' इति विश्वः / 41 / मद्गुरादयश्च / उरजन्ता निपात्यन्ते / माद्यतेमुक् / मद्गुरो मत्स्यभेदः / 'कबृ वर्णे'। रुगागमः / 'कर्बुरं श्वेतरक्षसोः' / बनाते: खजूरादित्वादूरोऽपि / 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु' इति रन्तिदेवः / 'कोकतेर्वा कुक् (च)' (गण 195) कुकुर:-कुकुरः / 42 / असेरुरन् / असुरः / प्रज्ञाद्यण् / आसुरः / 43 / मसेश्च / पञ्चमे पादे ‘मसेरूरन्' इति वक्ष्यते / मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति' / 'मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः' / 'मसूरी पापरोगे स्यादुपधाने पुन: पुमान्' / 'मसूरमसुरौ च द्वौ' इति विश्वः / 44 / शावशेराप्तौ / शु इत्याश्वर्थे / श्वशुरः / 'पतिपत्नयोः प्रसू: श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः / 45 / अविमह्योष्टिषच / अविष: / महिषः / 46 / अमेर्दीर्वश्च / 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' / 47 / रुहेदृद्धिश्च / ‘रङ्कुशम्बररौहिषा:' / रौहिषो मृगभेदे स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः / सूत्रे व्यथेरुपसङ्ख्यानस्थाप्रसिद्धत्वात् / तस्मादिह धः किच्चेति दशपादीपाठं पुरस्कुर्वन्तः प्रसादकारादयोऽप्युपेक्ष्याः। कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् / धुरो विगत इति प्रादिसमासेनेत्यवधेहि / 'समासान्ताः' इति सूत्रे वृत्तिपदमजोस्तथैवोक्तत्वात् / मुकुर इति // 'मकि मण्डने' / अस्मादुरच् नलोपश्च / बाहुळकादिति // धातोरुपधायाः पक्षे उकार इति भावः / 'मुकुरो मकुरोऽपि च' इति विश्वः / 'मुकुर: स्यान्मकुरवत् दर्पणे वकुळद्रुमे / कुलालदण्डे' इति मेदिनी च / धातोरिति // केचित्तु गुणो दुगागमश्च निपात्यते इत्याहुः / करमिति // 'कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः / कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत्' इति मेदिनी / अविष इति // राजा समुद्रश्च / माहेषो महान् / 'तुरीयन्धाम महिषो विवक्ति / उत माता महिषमन्ववेनत् / ' टित्त्वात् डीप् / महिषी राजपत्नी / रुहेः // 'रौहिषो मृगभेदे स्याद्रौहिषञ्च तृणं मतम्' इति संसारावर्तः / For Private And Personal Use Only