________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 सिद्धान्तकौमुदीसहिता [उणादयः 36 / खरु शकुपीयुनीलंगुलिगु / पञ्चैते कुप्रत्ययान्ता निपात्यन्ते / खनते रेफश्चान्तादेश: / खरु: कामः क्रूरो मूर्योऽश्वश्च / 'शङ्कुर्ना कीलशल्ययोः' / 'पिबतेरीत्त्वं युगागमश्च' / पीयुर्वायसः कालः सुवर्णञ्च / निपूर्वाल्लगि गतावस्मात्कुर्नेदर्दीर्घश्च / नीलङ्गुः कृमिविशेष: शृगालश्च / 'नीलाङ्गुः' इति पाठान्तरम् / तत्र धातोरपि दीर्घः / 'लग सङ्गे' अस्य अत इत्वञ्च / लगतीति लिगु चित्तम् / लिगुर्मूर्खः / 37 / मृगस्वादयश्च / एते कुप्रत्ययान्ता निपात्यन्ते / मृगं यातीति मृगयुया॑धः / देवयुर्धार्मिकः / मित्रयुर्लोकयात्राभिज्ञ: / आकृतिगणोऽयम् / 38 / मन्दिवाशिमथिचतिचयङ्किभ्य उरच् / मन्दुरा वाजिशाला / वाशुरा रात्रिः। मथुरा। चतुरः / चङ्कुरो रथः / अङ्कुरः। खजूरादित्वादकैरोऽपि / 39 / व्यथेः सम्प्रसारणं किच्च / विथुरश्चोररक्षसोः'।। 'शुद्रुभ्यां मः' / खरुशब्दस्य क्रूरो मूर्ख इत्यर्थः / द्वयं दशपादीवृत्त्यनुसारेणोक्तम् / खरुः पतिंवरा कन्येत्यपि बोध्यम् / 'खरुदन्ते हरे दर्प हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशेषौ / शंकुरिति // ‘शकि शङ्कायाम्' / शङ्कतेऽस्मादिति, 'शङ्खः कीले गरे शस्त्रे सङ्ख्यापादपभेदयोः / यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः / पीयुरिति // 'पीयुः काले रवौ घूके' इति मेदिनी। कृमिविशेष इति / 'नीलङ्गुः कृमिजातौ स्यात् भम्भरालीप्रसूनयोः' इति विश्वः / पाठान्तरमिति // 'नीलङ्गुरपि नीलामुः' इति विश्वः / धातो. रपीति // केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः उपपदस्य मुम् दीर्घश्च पाक्षिको निपात्यते इत्याहुः / ‘लिगु चित्ते नपुंसकम्' इति वररुचिः / मृगय्वादयश्च // 'मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि' इति मेदिनी / 'मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि / देवयुर्धार्मिके ख्यातो देवयुलॊकयात्रिके' इति विश्वः / आकृतिगण इति // तेन, ‘पील प्रतिष्टम्भे' अस्मात्कुः / ‘पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः' इति विश्वः / भट्टास्तु पीलुशब्दस्य वृक्षे आर्यप्रसिद्धिः गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजहूः / कडि मदे / कण्डुरित्यादि बोध्यम् / वाशुरा रात्रिरिति // वाश्यन्ते अस्यामिति विग्रहः / वासुरो गर्दभ इत्यन्ये / 'वाशुरा वासिताराव्योः' इति मेदिनी / 'चङ्कुरः स्यन्दने वृक्षे' इति मेदिनी / 'अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि' इति च / खजूरेति // 'अङ्कराङ्कुर एव च' इति विश्वप्रकाशः / व्यथेः // 'व्यथ भयसञ्चलनयोः'। अस्मादुरच कित् स्याद्धातोः सम्प्रसारणञ्च / दशपाद्यां तु धः किच्चेति पठित्वा धकारमन्तादेशं विधाय विधुरोऽनग्निकः इत्युदाहृतम् / माधवेनापि तदेवानुसृतम् / न त्वेतद्युक्तम् / 'स्वमेषां विथुरा शवांसि / अतिविद्धा विथुरेणाचिदस्रा' इत्यादिमन्त्रषु थकारपाठस्य निर्विवादत्वात् / यदपि माधवेनोक्तं विदिभिदि इत्यत्र व्यथेः सम्प्रसारणञ्चेति वचनात् कुरचि थान्तं रूपमिति / तदतिस्थवीयः। कुरविधायके For Private And Personal Use Only