________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 579 'पांसुर्ना न द्वयो रजः' / 'तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' / बाधत इति बाहुः / ‘बाहुः स्त्रीपुंसयोर्भुजः'। 28 / प्रथिम्रदिभ्रस्जा संप्रसारणं सलोपश्च / बयाणां कुः सम्प्रसारणं भ्रस्जे: सलोपश्च / पृथुः / मृदुः / न्यवादित्वात्कृत्वम् / भृजति तपसा भृगुः। 29 / लविबंद्योनलोपश्च / लघुः / 'बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते' (वा 4798) / रघुर्नृपभेदः / बहुः / 30 / ऊर्णोतेर्नुलोपश्च / ऊरु सक्थि / 31 / महति हस्वश्च / उरु महत् / 32 / श्लिषेः कश्च / श्लिष्यतीति श्लिकुर्भृत्यः / उद्यतो ज्योतिश्च / 33 / आङ्परयोः खनिशृभ्यां डिच्च / आ खनतीत्याखुः। परं शृणातीति परशुः / पृषोदरादित्वादकारलोपात्पर्युरपि / 34 / हरिमितयोर्दुवः / 'दु गतौ' अस्मात् हरिमितयोरुपपदयोः कुः स च डित् / हरिभिर्दूयते हरिदुर्वृक्षः / मितं द्रवति मितद्रुः समुद्रः / 35 / शते च / शतधा द्रवति शतदुः / बाहुलकात्केवलादपि / द्रवस्यूर्ध्वमिति दुर्वृक्षः शाखा च / तद्वान्द्रुमः / इति त्रिकाण्डशेषः / पांसुरिति // ‘पडि पसि नाशने / ' चुरादिर्दन्त्यान्तः / स्त्रीपुंसयोरिति ॥उक्तं ह्यमरेण / 'द्वौ परौ द्वयोर्भुजबाहू' इति। परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुंसयोरिति तदर्थः / अकारान्तोऽप्ययम् / अत एव 'बाह्वोश्च भुजयोः पुमान्' इति दामोदरः। 'बाहा भुनेऽपुमान्मानभेदाश्ववृषवायुषु' इति मेदिन्याम् / टाबन्तोऽप्ययम् / प्रथिम्रदि // प्रथते इति पृथुः / 'पृथुः स्यान्महति त्रिषु / त्वक्पत्र्याकृष्णजीरेऽथ पुमानग्नौ नृपान्तरे' इति मेदिनी / म्रदितुं शक्यते अकठिनत्वादिति मृदुः कोमल: / 'भृगुः पुमान् मुनी हरे तटे शुक्रे' इति मेदिनी / 'भृगुः शुके प्रपाते च जमदग्नौ पिनाकिनि' इति कोशान्तरम् / लघुरिति // 'पृक्कायां स्त्री लघुः क्लीबं शीघ्र कृष्णागुरुण्यपि' इति त्रिकाण्डशेषः। 'लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् / शीघ्र कृष्णागुरुणि च पृक्वानामौषधौ तु स्त्री' इति मेदिनी। नृपभेद इति // एतेन 'अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम्' इति व्याख्यातम् / बहुरिति॥ बहुस्तु त्यादिसङ्ख्यासु विपुले त्वभिधेयवत्' इति मेदिनी। ऊरुजङ्घति उज्ज्वलदत्तः / तन्न / तयोर्भेदात् / ऊर्जूयते आच्छाद्यते इत्यूरुः / कर्मणि प्रत्ययः। उरु महदिति // कर्तरि प्रत्ययः / उद्यत इति // स हि यावत्कार्य श्लिष्यति लगति व्याप्रियते इति यावत् / पशुरपीति // 'पशुः परशुना सह' इति विश्वः / हरिदुर्वृक्ष इति // दारुहरिद्रा इत्येके / तद्वानिति // For Private And Personal Use Only