________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 578 सिद्धान्तकौमुदीसहिता [उणादयः पाटे: पटिः / पाटयतीति पटुः / नम्यतेऽनेन नाकुर्वल्मीकम् / मन्यत इति मधु / जायत इति जतु / 19 / वलेचुक्च / 'वल संवरणे'। वल्गुः / 20 / शः कित्सन्वच्च / श्यतेरुः स्यात्स च कित्सन्वच्च / शिशुर्बालः / 21 / यो द्वे च / ययुरश्वोऽश्वमेधीय: / सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् / 22 / कुर्भश्च / बभ्रुः / 'बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ / ' चादन्यतोऽपि / चक्रुः कर्ता / जघ्नुर्हन्ता / पपु: पालकः / __23 / पृभिदिव्यधिगृधिषिभ्यः / कु: स्यात् / पुरुः / भिनत्ति भिदुर्व नम् / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / विरहिणं विध्यति विधुः / 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' / गृधुः कामः / धृषुर्दक्षः / 24 / कृग्रोरुच / करोतीति कुरुः / गृणातीति गुरुः / 25 / अपदुःसुषु स्थः / 'सुषामादिषु च' (सू 1022) इति षत्वम् / अपष्टु / प्रतिकूलम् / दुष्ठु / सुष्टु / / 26 / रपेरिचोपधायाः / अनिष्टं रपतीति रिपुः / 27 / अर्जिशिकम्यमिपशिबाधामृजिपशितुग्धुग्दीर्घहकारश्च / अर्जयति गुणानृजुः / सर्वांनविशेषेण पश्यतीति पशुः / कन्तु: कन्दपेः / अन्धुः कूपः / विवेकः / अनागमकानां सागमका आदेशा इति पक्षे तु स्थानषष्ठ्येवेति बोध्यम् / ‘फल्ग्वसारे. ऽभिधेयवत् / नदीभेदे मलवां स्त्री' इति मेदिनी। वल संवरणे इति // दन्त्योष्ठ्यादिः / यत्तूज्ज्वलदत्तेन सूत्रे पवर्गीयादिं पठित्वा, 'बल प्राणने' इत्युपन्यस्तम् / तल्लक्ष्यविरोधादुपेक्ष्यम् / 'अयं नाभा वदति वल्गवो गृहे ' इत्यादौ दन्त्योष्ठ्यपाठस्य निर्विवादत्वात् / धरणिकोशस्थमाह / बभ्रुरिति // 'बभ्रुर्वैश्वानरे मूलपाणौ च गरुडध्वजे। विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् // ' इति मेदिनीकोशः / अन्यतोऽपीति // 'भ्रः कुश्च' इति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्याहुः / भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयाचेति बोध्यम् / पृभिदिव्यधिगृधि / 'पुरुः प्राज्ये अभिधेयवत् / पुंसि स्याद्देवलोके च नृत्यभेदपरागयोः' इति मेदिनी / सुषामेत्यादि // एतच्च न्यासाद्यनुरोधेनोक्तम् / वार्तिककृता तु, स्थास्थिन्स्थूनामुप. सङ्ख्यातम् / 'अपष्टुः पुंसि बाले च वामे स्यादन्यलिङ्गके' इति मेदिनी। अर्जिशि // 'अर्ज अर्जने' / अस्य ऋजिरादेशः / दृशेः पशिः। कमेस्तुगागमः। 'अम रोगगत्यादिषु / ' अस्य धुगागमः / 'पशि नाशने' / सौत्रो धातुः / अस्य दीर्घः / ‘बाध लोडने' / अस्य हादेशः / षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः / अविशेषेणेति // चादिगणे तु पश्विति पठितम् / ‘पशु दृश्यर्थमव्ययम्' इति धरणिः। कन्तुः कन्दर्प इति // ‘कन्तुर्मकराकः' For Private And Personal Use Only