________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः बालमनोरमा / 10 / शृस्टस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च / शृणातीति शरुः / ‘शरुरायुधकोपयोः' / स्वर्वत्रम् / स्नेहुाधिः / चन्द्र इत्यन्ये / त्रपु सीसम् / 'पुंसि भूम्न्यसव: प्राणा:' / 'वसुहृदेऽग्नौ योक्त्रेऽशौ वसु तोये धने मणौ' / हनुर्वक्त्रैकदेशः / क्लेदुश्चन्द्रः / बन्धुः / मनुः / चात् ‘बिदि अवयवे'। बिन्दुः। 11 / स्यन्देः सम्पसारणं धश्च / 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति ' स्त्रियाम्' इत्यमरः / 12 / उन्देरिच्चादेः / उनत्ति इन्दुः / 13 / ईपेः किच्च / ईपेरुः स्यात्स च किदादेरिकारादेशश्च / ईषते हिनस्ति इषुः शरः / 'इषुर्द्वयोः' / 14 / स्कन्देः सलोपश्च / कन्दुः / 15 / सृजेरसुम् च / चात्सलोप उप्रत्ययश्च / रज्जुः / 16 / कृतेरावन्तविपर्ययश्च / ककारतकारयोविनिमयः / तद्दुः सूत्रवेष्टनम् / 17 / नावञ्चेः / न्यङ्कादित्वात्कुत्वम् / नियतमञ्चति न्यकुर्मुगः / 18 / फलिपाटिनमिमनिजनां गुपटिनाविधतश्च / फलेर्गुक फल्गुः / यद्यपि फलिपाटीत्यादिसूत्रं यावदनुवर्तते इति न्यासग्रन्थेन मर्यादीकृत्येत्यपि प्रतीयते / तथापि अभिव्याप्येत्येवोचितम् / "पिबतं सौम्यं मधु' इत्यादौ मधुशब्दस्यायुदात्ततादर्शनात् / 'वोतो गुणवचनात्' इति सूत्रे हरदत्तेन अभिव्याप्येति स्पष्टमभिधानाचेति भावः / त्रपु सीसमिति // तद्धि अग्निं दृष्ट्वा त्रपते लज्जते इव / 'त्रपु सीसकरङ्गयोः' इति मेदिनीकोशः / हनुरिति // 'हनुः पुमान् परो गण्डात्' इति वररुचिकोशः / स्त्रीलिङ्गोऽप्ययम् / 'हनुहट्ट. विलासिन्यां मृत्यावस्रगदे स्त्रियाम् / द्वयोः कपोलावयवे” इति मेदिनी / अतिशायने मतुप् / हनुमान् / 'अन्येषामपि दृश्यते' इति दृशिग्रहणात् पाक्षिको दीर्घः। हनूमान् / स्नेहेन बध्नातीति बन्धुः / प्रज्ञादित्वात् बान्धवः / मनुरादिराजो मन्त्रश्च / बिन्दुः पवर्गीयादिः / कन्दुरिति // स्कन्दत्यस्मिन् जनताप इति व्युत्पत्त्या भोगस्थानमित्याहुः / अमरस्त्वाह / 'क्लीबेऽम्बरीषं भ्राष्टो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इति / कन्दुर्वा ना इति पूर्वेणान्वयाद्वा पुमानित्यर्थः / सृजेरसुम् चेति // सृजतीति रज्जुः / स्त्रियां, ‘रज्जुर्वेण्यां गुणे योषित्' इति मेदिनी / आगमसकारस्य श्चुत्वेन शः, जश्त्वेन जः / तर्कुरिति // कृन्तत्यनेनेति विग्रहः / 'तर्कुटी सूत्रला तर्कुः' इति हारावलीकोशः / फलिपाटि // एकापि षष्ठी विषयभेदाद्भिद्यते / गुगागमे हि फलेरवयवषष्ठी। पठ्यादेशचतुष्टयविधौ तु पाट्यादिभ्यः स्थानषष्ठी / सा धतयोर्विधौ अन्त्येऽल्युपसंह्रियते इति 73 For Private And Personal Use Only