________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि इर इत्संज्ञा वाच्या / च्योतति / चुच्योत। 2269 / इरितो वा / (3-1-57) इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे / अच्युतत्-अच्योतीत् / 'इच्युतिर् 41 क्षरणे' / श्च्योतति / चुश्च्योत / अश्च्युतत्-अश्च्योतीत् / यकाररहितोऽप्ययम् / श्चोतति / 'मन्थ 42 विलोडने' / विलोडनं प्रतिघातः / मन्थति। ममन्थ / यासुट: ‘किदाशिषि (2216) इति कित्त्वात् 'अनिदिताम्-' (415) इति नलोपः / मथ्यात् / 'कुथि 43 पुथि 44 लुथि 45 मथि 46 हिंसासंक्लेशनयोः' / इदित्त्वानलोपो न / कुन्थ्यात् / पुन्थ्यात् , लुन्थ्यात् , मन्थ्यात् पिधु 47 गत्याम्' सेधति / सिषेध / सेधिता। असेधीत् / सात्पदाद्योः' (5123) इति षत्वनिषेधे प्राप्ते / च प्रत्येकमित्संज्ञायामिदित्वान्नुमि प्राप्ते आह / इर इत्संज्ञेति // तथाच इर् इति समुदायस्य इत्संज्ञकत्वादिदित्वाभावाननुमिति भावः / च्योततीति // लघूपधगुणः / चुच्योतेति॥ णल: पित्वेन कित्वाभावान गुणनिषेध इति भावः / चुच्युततुरित्यादौ तु कित्वान्न गुणः / लुङि च्ले: सिचि प्राप्ते। इरितो वेति // धातोरेकाच इत्यतो धातोरिति च्ले: सिजित्यतः च्लेरिति अस्यति वक्तिख्यातिभ्य इत्यतः अडिति पुषादिद्युतादित्यतः परस्मैपदेष्विति चानुवर्तते / तदाह / इरितो धातोरित्यादिना। अच्युतदिति // अङि सति डित्वान्नगुणः / अच्युतताम् अच्युतन् अच्युतः अच्युततम् अच्युतत अच्युतम् अच्युताव अच्युताम। अडभावे त्वाह / अच्योतीदिति // इट ईटीति सिज्लोपः। अच्योतिष्टामित्यादि। श्च्युतिरिति॥ च्युतिवद्रूपाणि / चुच्योतेति // शपूर्वा इति चकारः शिष्यते / यकाररहितोपीति / / मधुश्चुतंवृतभिव सुपूतमित्यादी दर्शनादिति भावः / मन्थेति // विलोडनमास्फालनम् / मन्थतीत्यादि // सुगमम्। आशीलिङि विशेषमाह / यासुट इति। कुथीति // चत्वारोऽषि द्वितीयान्ताः। इदित्वान्नुमि कुन्थतीत्यादि सुगमम् / आशीर्लिङि यासुट: कित्वेऽपि इदित्वेन अनिदितामिति पर्युदासात् नलोपो नेत्याह / इदित्वादिति / कुन्थ्यादिति // पुन्थ्यात् लुन्थ्यात् मन्थ्यात् / एतदर्थमेव मन्थधातोः पृथक् मथीति निर्देशः / षिधगत्यामिति // अच्परकषकारादित्वात् षोपदेशोऽयम् / ततश्च धात्वादेरिति सः / तदाह / सेधतीति। सिषेधेति // आदेशसकारत्वात् षत्वम्। अनिट्सु श्यन्विकरणस्यैव सिधग्रहणात् सेटकोऽयम् / असेधीदिति // इट ईटीति सिज्लोपः। नेटीति निषेधात् न हलन्तलक्षणा वृद्धिः / असेधिष्टामित्यादि // अथ निषेधतीत्यादौ उपसर्गात्सुनोतीति षत्वं वक्ष्यति / तत्किमर्थ आदेशप्रत्यययोरित्येव सिद्धरित्या For Private And Personal Use Only