________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2270 / उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय सेधसिचसञ्जस्वञ्जाम् / (8-3-65) उपसर्गस्थानिमित्तादेषां सस्य षः स्यात् / 2271 / सदिरप्रतेः / (8-3-66) प्रतिभिन्नादुपसर्गात्सदेः सस्य प: स्यात् / 2272 / स्तन्भेः / (8-3-67) सौवस्य सस्य ष: स्यात् / योगविभाग उत्तरार्थः / किंच * अप्रतेः' इति नानुवर्तते / 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति / 2273 / अवाच्चालम्बनाविदूर्ययोः / (8.3-68) ____ अवात्स्तन्भेरेतयोरर्थयोः पत्वं स्यात् / शङ्कयाह / सात्पदाद्योरिति // उपसर्गात्सुनोतीति / उपसर्गस्थादिति // उपसर्गशब्द उपसर्गस्थे लाक्षणिक इति भावः / निमित्तादिति // इण्पादित्यर्थः / इण्कोरित्यधिकारेऽपि कोरिति नात्र सम्बध्यते। असम्भवात् / सस्येति // सहेः साढः स इत्यतः स इति षष्ट्यन्तमनुवर्तत इति भावः / षः स्यादिति // अपदान्तस्य मूर्धन्य इत्यधिकारादिति भावः / अत्र मुनोतीत्यादिस्तिपानिर्देशो यङ्लुनिवृत्यर्थ इति प्राञ्चः / स्पष्टार्थ इति प्रौटमनोरमायाम् / सेनयेति णिजन्तो नामधातुः। सेधतीति शपानिर्देशात् सिध्यतेन ग्रहणम् / अभिषुणोतीत्याद्युदाहरणं / प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यासः। प्रसङ्गादाह / सदिरप्रतेरिति // उपसर्गादिति // उपसर्गस्थादिण:परस्येत्यर्थः / सदिरिति // षष्टयर्थे प्रथमेत्यभिप्रेत्याह / सदेस्सस्येति // निषीदतीत्युदाहरणम् / स्तन्भेरिति // नकारोपधनिर्देशस्य प्रयोजनमाह / सौत्रस्येति // स्तन्भु स्तुन्भु इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः / सहि प्रतिपदोक्तः / ष्टभि प्रतिबन्ध इत्यस्य तु धातोरिदित्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् / तेन विस्तम्भत इत्यादौ न षत्वम् / उदस्थास्तम्भ्वोरिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणम् / मकारस्य उभयत्रापि लाक्षणिकत्वात् / ननु सदिस्तन्भ्योरप्रतेरित्येकमेव सूत्रं कुतो न कृतमित्यत आह / योगविभाग उत्तरार्थ इति // अवाच्चालम्बनाविदूर्ययोरित्युत्तरसूत्रे सदेरननुवृत्यर्थ इत्यर्थः / ननु सदेरवरितत्वादालम्बनाविदूर्ययोवृत्यभावादेवच अनुवृत्यभावः सिद्ध इत्यस्वारस्यादाह / किश्चेति / नानुवर्तत इति // स्तन्भेरित्यत्र अप्रतेरित्यस्य अनुवृत्तिर्नेष्टा / एकसूत्रत्वे तु अप्रतेरित्यस्य स्तन्भिनाऽपि सम्बन्धः स्यादिति भावः / अप्रतेरित्यस्य स्तन्भावनन्वयो वृद्धप्रयोगानुगत इत्याह / बाहुप्रतिष्टम्भेति / अवाञ्चेति // आलम्बनञ्च आविदूर्यञ्चेति For Private And Personal Use Only