________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Acharya Shri Kalla 572 सिद्धान्तकौमुदीसहिता [कृदन्त 3160 / विप्रसम्भ्यो संज्ञायाम् / (3-2-180) एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् / विभुर्व्यापकः / प्रभुः स्वामी / सम्भुर्जनिता / संज्ञायां तु विभूर्नाम कश्चित् / 'मितवादिभ्य उपसङ्खथानम्' (वा 2152) / मितं द्रवतीति मितदुः / शतद्रुः / शम्भुः / अन्तर्भावितण्यर्थोऽत्र भवतिः / 3161 / धः कर्मणि ष्टुन् / (3-2-181) धेटो धानश्च कर्मण्यर्थे ष्ट्रन्स्यात् / षो ङीषर्थः / 'धात्री जनन्यामलकीवसुमत्युपमातृषु'। 3162 / दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे / (3-2-182) दाबादेः ष्ट्रन्स्यात्करणेऽर्थे / दान्त्यनेन दात्रम् / नेत्रम् / 3163 / तितुत्रतथसिसुसरकसेषु च / (7-2-9) एषां दशानां कृत्प्रत्ययानामिण्न स्यात् / शस्त्रम् / योत्रम् / योक्त्रम् / स्तोत्रम् / तोत्रम् / सेत्रम् / सेक्त्रम् / मेढ़म् / पत्रम् / दंष्ट्रा / नद्धी / मुदाहरति / मित्रभूर्नामेति // अन्तरे उदाहरति / धनिकेत्यादि // यावद्रव्यभाविन्यः संज्ञाः / प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति / ऋण प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः। विप्रसम्भ्यः॥ डु असंज्ञायामिति छदः / विभुरिति // डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / सम्भुरिति // संभवति उत्पादयतीति सम्भुः / तदाह / जनितेति // मितद्वादिभ्य इति // मितद्वादिसिद्ध्यर्थे डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः / शम्भुरिति // शं सुखं भवति उत्पादयतीत्यर्थः / तदेवोपपादयति / अन्तर्भावितेति // धः कर्मणि ष्ट्रन् // धेटः कृतात्वस्य धाअश्व ध इति पञ्चम्यन्तम् / तदाह / धेट इत्यादि // षकारात् तकारस्य ष्टत्वसम्पन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति पृत्वसम्पन्नस्य निवृत्तिः। तदाह। धात्रीत्यादि॥ दाम्नी॥ दाप् , नी, शस, यु, युज, स्तु, तुद, सि, सिच, मिह, पत, दश, नह, एषां त्रयोदशानां द्वन्द्वः। 'दाप् लवने' इत्यस्य पकारस्य स्थान ‘यरोऽनु' इति कृतमकारस्य निर्देशः। अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्कय आह / तितुत्रत॥ ति, तु, त्र, त, थ, सि, सु, सर, क, स. एषां दशानां द्वन्द्वः / अत्र सरेत्येकम् ।ति, तन्तिः, स्त्रियाम्' इति क्तिन्। तु, सक्तुः, 'तनिगमि' इत्यादिना तुप्रत्ययः / त्र, शस्त्रम् , पत्तम् / 'दानी' इति त्रप्रत्ययः / त, हस्तः। औणादिकः तप्रत्ययः / क्तप्रत्यये तु हसितमित्येव / कुष्टम् / औणादिकः क्थप्रत्ययः / सि कुक्षिः / कुषेरौणादिकः क्सिप्रत्ययः / सु, इक्षुः, इषेरौणादिकः क्सुप्रत्ययः / सर, अक्षरम् , अशस्सरन् / क, शल्कः, शलेः कः। स, वत्सः, वदेः सः। मेमिति // 'मिह सेचने' त्रः / ढत्वधत्वष्टुत्वढलोपाः। For Private And Personal Use Only