________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 3158 / अन्येभ्योऽपि दृश्यते / (3-2-178) किम् / छित् / भिद् / दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् / कचिद्दीर्घ:, कचिदसम्प्रसारणं, कचिट्टे, कचिद्भस्वः / तथा च वार्तिकम् / 'किन्वचि प्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च' (वा 2147-48) / किब्वचीत्यादिनोणादिसूत्रेण केषाञ्चित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् / वक्तीति वाक् / पृच्छतीति प्राट् / आयतं स्तौति आयतस्तूः / कटं प्रवते कटप्रूः / जुरुक्तः / श्रयति हरि श्रीः / 'द्युतिगमिजुहोतीनां द्वे च' (वा 2149) / दृशिग्रहणादभ्याससंज्ञा / दिद्युत् / जगत् / 'जुहोतेर्दीर्घश्व' (वा 2149) / जुहू: / 'दृ भये'। अस्य ह्रस्वश्च / दीर्यति / ददृत् / 'ध्यायते: सम्प्रसारणञ्च' (वा 2151) / धीः। 3159 / भुवः संज्ञान्तरयोः / (3-2-179) मित्रभूर्नाम कश्चित् / धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थ स प्रतिभूः / ग्रावस्तुदिति // पित्त्वात्तुक् / अन्येभ्योऽपि // विविति // शेषपूरणमिदम् / भ्राजभास इत्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यः तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः / विध्यन्तरेति // विधीयते इति विधिः, कार्य, कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः / तदेव दर्शयति / क्वचिद्दीर्घ इत्यादि // विब्वचीत्यादिनेति // 'विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च' इत्यौणादिकसूत्रेणेत्यर्थः / तृना बाधा मा भूदिति // वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः / वागिति // वचधातोः क्विप् / वचनात् उपधाया दीर्घः / 'वचिस्वपि' इति सम्प्रसारणाभावश्च / एवं कटरित्यत्र दीर्घः / प्राडिति // वचनान्न सम्प्रसारणम् / जुरुक्त इति // ‘भ्राजभास' इत्यत्रेति शेषः / अतोऽत्र तद्ब्रहणम्मास्त्विति भावः / श्रीरिति // श्रिमः विपि दीर्घः / युनीति // 'द्युतिगमिजुहोत्यादीनाद्वित्वं विप्च' इति वाच्यमित्यर्थः / 'पूर्वोऽभ्यासः' इत्यत्र षाष्टद्विवचन एव पूर्वखण्डस्याभ्याससंज्ञावचनादाह / दृशिग्रहणादिति // 'अन्येभ्योऽपि दृश्यते' इत्यत्रेत्यर्थः / ततश्चाभ्यासकार्ये हलादिशेषादीति भावः / दिद्युदिति // 'युतिखाप्योः' इति सम्प्रसारणम् / जगदिति // गमेः किप् 'गमः कौ' इति मलोपे तुक् / जुहोतेर्दीर्घश्चेति // वार्तिकमिदम् / चाक्तिद्वित्वे / हव. श्वेति // वार्तिकमिदम्। ददृदिति // ह्रखे कृते तुक् / ध्यायतेरिति // वार्तिकमिदम् / चात् विप् / धीरिति // ध्यैधातोः क्विपि सम्प्रसारणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः। अत्र 'ध्यायतेस्सम्प्रसारणञ्च' इत्युणादिषु पठितत्वादिदं वार्तिकं मास्त्वित्याहुः। वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यन्ते, अतो न पौनरुक्त्यशङ्का / भुवः संज्ञान्तरयोः // क्विविति शेषः / संज्ञान्तरयोरेवेति नियमार्थ सूत्रम् / संज्ञाया HHTHHALI For Private And Personal Use Only