________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'प्रकरणम् बालमनोरमा। सनिः / जग्मिः / जज्ञिः / नेमिः / ‘सासहिवावहिचाचलिपापतीनामुपसङ्ख्थानम्' (वा 2144) / यङन्तेभ्य: सहत्यादिभ्यः किकिनौ पते/गभावश्च निपात्यते। 3152 / स्वपितृषोर्नजिङ् / (3-2-172) स्वप्न / तृष्णक् , तृष्णजौ, तृष्णज: / 'धृषेश्चेति वाच्यम्' इति काशिकादौ / धृष्णक् / 3153 / शृवन्द्योरारुः / (3-2-176) शरारुः / वन्दारुः / 3154 / भियः क्रुक्लुकनौ / (3-2-174) भीरुः / भीलुकः / 'क्रुकन्नपि वाच्यः' (वा 2145) / भीरुकः / 3155 / स्थेशभासपिसकसो वरच् / (3-2-175) स्थावर: / ईश्वरः / भास्वरः / पेस्वरः / कस्वरः / 3156 / यश्च यङः / (3-2-176) इहोपन्यस्तम् / भाषायामिति // वार्तिकमिदम् / धाञ् , कृ, सू, गमि, जनि, नमि, एभ्यषड्भ्यः किकिनौ, तौ च लिवदिति वक्तव्यमित्यर्थः / दधिरित्यादि // किकिनोः कृतयोः द्वित्वादि यथासम्भवं ज्ञेयम् / नेमिरिति // नमः किः / द्वित्वम् , एत्त्वाभ्यासलापौ / सासहीति // सहेर्यङि द्वित्वादी 'दीर्घोऽकितः' इति दीर्घे, किकिनोः कृतयोः 'यस्य हलः' इति यकारलापे अतो लोपे सासहीति निर्देशः / एवं वहेः चले: पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः / एषान्निपातनस्य उपसङ्ख्यानमित्यर्थः / तदाह / यङन्तेभ्यस्सहत्यादिभ्य इति // नीगभाव इति // 'नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याभाव इत्यर्थः / स्वपितृषोर्नजिङ् // पञ्चम्यर्थे षष्ठी। खपेः तृषेश्च, नजिङ् स्यात् तच्छीलादिष्वित्यर्थः / जकारादिकार उच्चारणार्थः / डकार इत् / स्वप्नगिति // खपनशील इत्यर्थः / स्वप्नजौस्वप्नजः / एवं तृप्णक् , तर्षणशील इत्यर्थः / धृषेश्चेति // नजिङिति शेषः / काशिकादाविति // भाष्ये तु न दृश्यते इति भावः / शृवन्द्योरारुः॥ पञ्चम्यर्थे षष्ठी / 'शृ हिंसायाम्' 'वदि अभिवादनस्तुत्योः' आभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः / भियः // भीधातोः क्रु क्लुकन् एतौ स्तः / तच्छीलादिष्वित्यर्थः / कित्त्वान्न गुणः / स्थेश // 'टा गतिनिवृत्ती, ईश ऐश्वर्ये, भास. दीप्तौ, पिस पेस गतौ, कस गतौ' एभ्यः वरच् स्यात्तच्छीलादिष्वित्यर्थः / ईश्वरीति तु पुंयोगे ङीष् / यश्च यङः // ‘या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य 72 For Private And Personal Use Only