________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त नम्रः / कम्प्रः / स्मेरः / जसिर्नपूर्वः क्रियासातत्ये वर्तते / अजस्रम् , सन्ततमित्यर्थः / कम्रः / हिंस्रः / दीपः / 3148 / सनाशंसभिक्ष उः / (3-2-168) चिकीर्षुः / आशंसुः / भिक्षुः / 3149 / विन्दुरिच्छुः / (3-2-169) वेत्तेर्नुम् इषेश्छत्वं च निपात्यते / वेत्ति तच्छीलो विन्दुः / इच्छति इच्छुः / 3150 / क्याच्छन्दसि / (3-2-170) 'देवाजिगाति सुनयुः'। 3151 / आगमहनजनः किकिनौ लिट् च / (3-2-171) आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिइत् / पपिः सोमम् / ददिर्गाः / बर्विज्रम् / जग्मियुवा / 'जनिर्वृत्रममित्रियम्' जज्ञिः / ‘भाषायां धाकृसृगमिजनिनमिभ्यः' (वा 2144) दधिः / चक्रिः / जसिनपूर्व इति // 'जसु मोक्षणे' अयनपूर्वशक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः / निपातनाद्धातुना नञः समासे नलोपो नवः' इति नलोपः / सनाशंस॥ सन् , आशंस, भिक्ष, एषान्त्रयाणान्द्वन्द्वात्पञ्चम्येकवचनम् / सनिति सन्प्रत्ययान्तं गृह्यते / 'षणु दाने, षण सम्भक्तौ' इत्यनयोस्तु न ग्रहणम् / गर्गादिषु विजिगीषुशब्दपाठालिङ्गात् / एभ्यः उप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः। आशंसुरिति // 'आङः शासु इच्छायाम्' इत्यस्मादुः। विन्दुरिच्छुः॥ वेत्तेरिति // 'विद ज्ञाने' इत्यस्मादुप्रत्यये प्रकृतर्नुमागमः / 'इषु इच्छायाम्' इत्यस्मादुप्रत्यये षकारस्य छत्वञ्च निपात्यते इत्यर्थः / वेत्तीति // धातुप्रदर्शनम् / तच्छील इति // वेदनशील इत्यर्थः / इच्छतीति // 'इषु इच्छायाम्' इति धातुप्रदर्शनम् / इच्छुरिति // एषणशील इत्यर्थः / क्याच्छन्दसि // क्यप्रत्ययान्तादुप्रत्ययः स्यात् तच्छीलादिषु छन्दसीत्यर्थः। सुनयुरिति // सुम्नं सुखम् / तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् / 'न च्छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईत्वम् , अकृत्सार्व' इति दीर्घश्च न। सुन्नयुरिति क्यजन्तादुप्रत्ययः, आता लोपः / आगम // आत् , ऋ, गम, हन, जन, एषान्द्वन्द्वात्पञ्चमी। लिट्चति व्याचष्टे / तौ च लिड्डदिति // कि किन् अनयोर्द्वन्द्वः। तच्छीलादिष्वित्येव / पपिरिति // पाधातोः किः, द्वित्वादि, आल्लोपः / ददिरिति // दाधातोः किः, द्वित्वादि / बभ्रिर्वज. मिति // भृनः किः, द्वित्वादि / जनिरिति // हनः किः, द्वित्वादि / 'गमहन' इत्युपधालोपः / 'हो हन्तेः' इति कुत्वम् / जशिरिति // जनेः किः, द्वित्वादि / एवं किन्यपि बोध्यम् / स्वरे विशेषः / छान्दसमप्येतत्सूत्रद्वयम्भाषायामित्यादिवक्ष्यमाणवार्तिकविवेचनाय For Private And Personal Use Only