SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त प्रजवी-प्रजविनौ-प्रजविनः / 3137 जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च / (3-2-157) जयी / दरी। क्षयी / विश्रयी / अत्ययी / वमी / अव्यथी / अभ्यमी / परिभवी / प्रसवी। 3138 / स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् / (3-2-158) आद्यास्त्रयश्चुरादावदन्ताः / स्पृहयालुः / गृहयालुः / पतयालुः / दयालुः / निद्रालुः / तत्पूर्वो द्रा, तदो नान्तत्वं निपात्यते / तन्द्रालुः / श्रद्धालुः / ‘शीङो वाच्यः' (वा 2140) / शयालुः / 3139 / दाधेसिशदसदो रुः / (3-2-159) दारुः / धारुः / सेरुः / शद्रुः / सद्दुः / 3140 / सृघस्यदः क्मरच् / (3-2-160) सृमरः / घस्मरः / अद्मरः / 3141 / भञ्जभासमिदो घुरच् / (3-2-61) जुस्सौत्रो धातुः / प्रपूर्वादस्मात् इनिप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः / नकारादिकार उच्चारणार्थः / जिक्षि // जि, टु, क्षि, विधि, इण् , वम, अव्यथ, अभ्यम , परिभू, प्रसू, एषां दशानां द्वन्द्रः / 'जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां' विपूर्वः / 'इण् गतौ, वमु उद्गिरणे, व्यथ भयसञ्चलनयोः' नपूर्वः / निपातनात् नओ धातुना समासे 'न लोपो नमः' इति नकारलोपः / 'अम गल्यादिषु' अभिपूर्वः / 'भू सत्तायाम्' परिपूर्वः / 'पू प्रेरणे' प्रपूर्वः / एभ्यः इनिः स्यात्तच्छीलादिष्वित्यर्थः / सूतिसूयत्योस्तु सानुबन्धकत्वात् नेह ग्रहणम् / स्पृहिगृहि // स्पृहि, गृहि, पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तभ्यः आलुच् स्यात्तच्छीलादिष्वित्यर्थः / स्पृहयालुरिति // स्पृहधातोरदन्तादालुच / 'अयामन्त' इति रय् , णिलोपापवादः / अल्लापस्य स्थानिवत्त्वान्न लघूपधगुण: / एवं गृहयालुः / पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्वान्नोपधावृद्धिः / निद्रालुरिति // 'द्रा कुत्सायाङ्गतौ' निपूर्वादालुच् / तत्पूर्वोद्रेति // तच्छब्दपूर्वो द्राधातुः तन्द्रत्यनन गृह्यत इत्यर्थः / श्रद्धालुरिति // श्रदित्यव्ययम्, तत्पूर्वात् धाधातोरालुच् / शीङो वाच्य इति // आलुजिति शेषः / दाधेट् // दा, धेट , सि, शद् , सद, एषां द्वन्द्वात्पञ्चमी / एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः / सृघस्यदः // सू, घसि, अद्, एषां द्वन्द्वात्पञ्चमी / घसिः प्रकृत्यन्तरम् / भञ्जभास // भञ्ज, भास, मिद्, एषां द्वन्द्वात् For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy