________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 3132 / न यः / (3-2-152) यकारान्तायुज्न स्यात् / क्नूयिता / क्ष्मायिता / 3133 / सूददीपदीक्षश्च / (3-2-153) युज्न स्यात् / सूदिता / दीपिता / दीक्षिता / 'नमिकम्पि-' (सू 3147) इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति प्रायिकमिति / तेन कम्रा कमना युवतिः / कम्प्रा कम्पना शाखा / यदि सूदेयुग्न, कथं मधुसूदनः / नन्द्यादिः / 3134 / लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्। (3-2-154) लाषुकः / पातुकः इत्यादि / 3135 / जल्पभिक्षकुदृलुण्टवृङः षाकन् / (3-2-155) जल्पाकः / भिक्षाकः / कुट्टाकः / लुण्टाकः / वराकः / वराकी / 3136 / प्रजोरिनिः / (3-2-156) कोपे' 'मडि भूषायाम्' एतदर्थेभ्यः धातुभ्यो युच् स्यात् तच्छीलादिष्वित्यर्थः / न यः॥ य इति पञ्चम्यन्तं धातुविशेषणम् / तदन्तविधिः / तदाह / यकारान्तादिति // क्नूयिता। क्ष्मायितेति // 'क्नूयी शब्दे उन्दने च' 'क्ष्मायी विधूनने' 'अनुदात्तेतश्च हलादेः' इति युन् निषिध्यते। तृनेव भवति / सूददीप // सूद, दीप, दीक्ष, एषान्द्वन्द्वात्पञ्चमी / युज्नेति // शेषपूरणमिदम् / 'अनुदात्ततश्च' इति प्राप्तो युच् प्रतिषिध्यते / नन्विह दीपग्रहणं व्यर्थम् / 'नमिकाम्पस्म्यजसकमहिंसदीपो रः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः / नच वासरूपविधिना तद्बाधः शङ्कयः / ताच्छीलिंकषु वासरूपविधेः प्रतिषेधादित्यत आह / नमिकम्पीति रेणेति // रप्रत्ययेनेत्यर्थः / प्रायिकामति // तथा चात्र वासरूपविधिना ताच्छीलिकनापि रप्रययेन युची बाधासम्भवात् इह दीपेर्युचो निषेधाऽर्थवानिति भावः / तेनेति // ताच्छीलिकऽपि क्वचिद्वासरूपविधस्सत्त्वादित्यर्थः / कम्रा कमनेति // इच्छा. शीलेत्यर्थः / अनुदात्ततश्च' इति युच 'नमिकम्पि' इति रेण पक्षे बाध इति भावः। कम्प्रा, कम्पनेति // चलनशीलत्यर्थः / अत्र पि 'नमिकम्पि' इति रेण युचः पक्ष बाध इति भावः। आक्षिपति / यदीति // 'सूददीपदीक्षश्च' इति सूदयुप्रतिषिध्यते तदा मधुसूदन इति कथमित्यन्वयः / समाधत्त / नन्द्यादिरिति // सूदिरिति शंषः / तथाच 'नन्दिग्राह' इति ल्युप्रत्यय इति भावः / लषपत // एभ्यो दशभ्यः उकञ् स्यात् तच्छीलादिष्वर्थेषु / इत्यादीति // पादुकः / आतो युक्, स्थायुकः / भावुकः, वय्कः, घातुकः 'हनस्तः' इति तत्वम् / हो हन्तेः' इति कुत्वम् / कामुकः, गामुकः, शारुकः / जल्पभिक्ष // एभ्यः पञ्चभ्यध्याकन् स्यात् / तच्छीलादिष्वित्यर्थः / षनावितौ / त्रियां षित्त्वान्ङीष् / जल्पाकः, इत्यादि / प्रजोरिनिः // For Private And Personal Use Only