________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 564 सिद्धान्तकौमुदीसहिता [कृदन्त 3128 / चलनशब्दार्थादकर्मकाद्युच् / (3-2-148) चलनार्थाच्छब्दार्थाञ्च युच् स्यात् / चलनः / चोपन: / कम्पनः / शब्दनः / रवणः / ‘अकर्मकात्' किम् / पठिता विद्याम् / 3129 / अनुदात्तेतश्व हलादेः / (3-2-149) अकर्मकाद्युच्स्यात् / वर्तनः / वर्धनः / अनुदात्ततः' किम् / भविता / 'हलादेः' किम् / एधिता / ‘अकर्मकात्' किम् / वसिता वस्त्रम् / 3130 / जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः / (3-2-150) _ 'जु' इति सौत्रो धातुर्गतौ वेगे च / जवनः / चक्रमणः / दन्द्रमणः / सरण: / पूर्वेण सिद्धे पदग्रहणं 'लषपतपद-' (सू 3134) इत्युकया बाधा मा भूदिति / तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति / तेनालङ्कजस्तृन्न / 3131 / क्रुधमण्डार्थेभ्यश्च / (3-2-151) क्रोधनः / रोषणः / मण्डनः / भूषणः / स्यादित्यर्थः / चलन // शब्दन इति // ‘शब्द शब्दने' चुरादिः / शब्दनं शब्दोच्चारणम् / धात्वर्थोपसङ्ग्रहादकर्मकः / अनुदात्तेतश्च // आदिग्रहणाभावे हलन्तादित्यर्थः स्यात् / ततश्च जुगुप्सनः इति न स्यात् / सन्नन्तस्य हलन्तत्वाभावात् / अस्ति चानुदात्तेत्त्वं सनन्तस्य / गुप इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाभावेन सन्नन्तार्थत्वात् / जुचंक्रम्यदन्द्रम्य // जु, चङ्कम्य, दन्द्रम्य, सू, गृधि, ज्वल, शुच, लष, पत, पद एषान्दशानां द्वन्द्वात्पञ्चमी / एभ्यः तच्छीलादिषु युच् स्यादित्यर्थः / धातुपाठे जुधातोरदर्शनादाह / जु इति सौत्र इति // चङ्क्रमण इति // यङन्तायुच् / 'यस्य हलः' इति यकारलोपः, अतो लोपः। एवन्दन्द्रमणः, सरणः, गर्द्धनः, ज्वलनः, शांचनः, लषणः, पतनः, पदनः, इत्यप्युदाहार्यम् / पूर्वेणेति // 'अनुदात्तेतश्च हलादेः' इत्यनेनेत्यर्थः / तेनेति // उकञ्ह्ययं तच्छीलाधिकारस्थः। तत्र वासरूपविधिनैव उका 'अनुदात्तेतश्च हलादः' इति विहितस्य पदयुचः बाधो न भविष्यतीति 'जुचङ्कम्य' इति युज्विधिरनर्थकः स्यात् / अतस्ताच्छीलिकेषु परस्परं वासरूपविधि. नास्ति इति विज्ञायते इत्यर्थः। 'निन्दहिंस' इति सूत्रे तच्छीलादिषु वासरूपविधिना तृजादयो नति ज्ञापितम् / इह तु ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति ज्ञाप्यते इति न पौनरुक्त्यम् / तृन्नति // अलम्पूर्वात् कृत्रः अलंकृजित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा 'तृन्' इति सामान्यविहितः तच्छीलाधिकारस्थो बाध्यते इत्यर्थः / क्रुधमण्डार्थेभ्यश्च // 'बुध For Private And Personal Use Only