________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / विकाषी / विलासी / विकत्थी / विस्रम्भी / 3124 / अपे च लषः / (3-2-144) चाद्वौ / अपलाषी / विलाषी। 3125 / प्रे लपमृद्रुमथवदवसः / (3-2-145) प्रलापी / प्रसारी / प्रद्रावी / प्रमाथी / प्रवादी / प्रवासी। 3126 / निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्या भाषासूयो वुञ् / (3-2-146) पञ्चम्यर्थे प्रथमा / एभ्यो वुस्यात् / निन्दकः / हिंसकः, इत्यादि / ण्वुला सिद्धे वुवचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति / 3127 / देविक्रुशोश्वोपसर्गे / (3-2-147) आदेवकः / आक्रोशकः / 'उपसर्गे' किम् / देवयिता / क्रोष्टा / कत्थ, सम्भ, एषान्द्वन्द्वात्पञ्चमी / एभ्यो घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः / अपे च लषः // चाद्वाविति // वौ उपपदेऽपीत्यर्थः / अपे वौ च उपपदे लषः घिनुण इत्यर्थः / ताच्छील्यादिष्ववत्यर्थः / प्रे लप // लप, स, द्रु, मथ, वद्, वस् , एषां षण्णान्द्वन्द्वात्पञ्चमी / प्रे उपपदे एभ्यः घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः / निन्दसि // निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय, एषां दशानां द्वन्द्वः / पञ्चम्यर्थे प्रथमेति // सौनं पुंस्त्वमेकवचनं वेति भावः / विनाशेति विपूर्वस्य नशेर्ण्यन्तस्य भाविना णिलोपेन निर्देशः / शकारादकार उच्चारणार्थः / केचित्तु विनाशीति ण्यन्तमेव पठन्ति / परिवादीति तु ण्यन्तमेव / असूयेति कण्डादियगन्तः / इत्यादीति // क्लेशकः, खादकः, विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः / ननु ‘असूयो वुञ्' इति असूयतेरेव वुविधीयतां, न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः / लित्स्वरजिस्वरयोस्तु नास्ति विशेषः / उभयथाप्युदात्तत्वात् / असूयतस्तु ण्वुलि प्रत्ययात् पूर्व ऊकार उदात्तः। वुबि तु 'नित्यादिनित्यम्' इति धातोरकार उदात्त इति विशेषः / तस्मादसूयतेरेव वुविधिरिति युक्तमित्यत आह / ण्वुला सिद्ध इति // तृजादयो नेतीति // तच्छीलादिषु वासरूपविधिसत्त्वे हि तद्विषये ण्वुलस्सरूपतया वुत्रा नित्यम्बाधेऽपि तृजादयः स्युः / अत्र वासरूपविध्यप्रवृत्तौ तु 'तृन्' इति सूत्रेण तच्छीलादिषु तृनि प्राप्ते वुविधिरर्थवान् / अतस्तच्छीलादिषु वासरूपविधिन प्रवर्तत इति भावः / इदं च प्रायिकम् / तत्फलन्तु उत्पूर्वान्मदेरलंकृत्रादि. सूत्रेण इष्णुजुक्तः, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् / देविक्रुशोः॥ देवीति चुरादिण्यन्तस्य 'दिवु क्रीडा' इत्यस्य च ग्रहणम् / उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् For Private And Personal Use Only