________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 562 सिद्धान्तकौमुदीसहिता [कृदन्त न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः / झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात् / 'नोदात्तोपदेशस्य-' (सू 2763) इति वृद्धिनिषेधः / शमी / तमी / दमी / श्रमी / भ्रमी / क्षमी / क्लमी / प्रमादी / उत्पूर्वान्मदेः अलङ्कवादिसूत्रेणेष्णुजुक्तः, वासरूपविधिना घिनुणपि। उन्मादी। 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति तु प्रायिकम् / / 3122 / सम्पृचानुरुधाङयमाङयसपरिसृसंसृजपरि देविसज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च / (3-2-242) घिनुण्स्यात् / सम्पर्की / अनुरोधी / आयामी / आयासी / परिसारी / संसर्गी / परिदेवी / संज्वारी / परिक्षेपी। परिराटी / परिवादी / परिदाही / परिमोही / दोषी / द्वेषी / द्रोही / दोही। योगी / आक्रीडी / विवेकी / त्यागी / रागी / भागी / अतिचारी / अपचारी / आमोषी / अभ्याघाती / 3123 / वौ कषलसकत्थस्रम्भः / (3-2-143) नच ह्रस्वाभावे 'तसिलादिषु' इति पुंवत्त्वं शङ्कयम् / 'संज्ञापूरण्योश्च' इति निषेधात् / ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी-शमिनौ इत्यादौ 'उगिदचाम्' इति नुम् स्यादित्याशङ्कय निराकरोति / न चैवमिति // झल्ग्रहणमपकृष्येति // 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः / एतच्च प्रकृतसूत्रे 'युवोरनाको' इति सूत्रे च भाष्ये स्पष्टम् / शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्कय आह / नोदात्तेति // प्रमादीति // मान्तत्वाभावान्न वृद्धिनिषेधः / ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण् / अलङ्कादिसूत्रे उत्पूर्वान्मदेविशिष्य इष्णुचो विधानादित्यत आह / उत्पूर्वादित्यादिना // ननु कथमत्र ताच्छीलिके घिनुणि वासरूपविधिप्रवृत्तिः / ताच्छीलिकंषु वासरूपविधिर्नास्तीति निषेधादित्यत आह / ताच्छीलिकंष्विति // इयम्परिभाषा ‘निन्दहिंस' इत्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् / प्रायिकमिति // एतच्च ‘सूददीपदीक्षश्च' इति दीपग्रहणादिति ‘जुचकम्यदन्द्रम्य' इति सूत्र भाष्ये स्पष्टम् / सम्पृचानुरुधाङयमाङयस // सम्पृच, अनुरुध, आङयम, आङ्यस, परिस, संसृज, परिदेवि, सज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, अतिचर, अपचर, आमुष, अभ्याहन्, एषां सप्तविंशानां द्वन्द्वात्पञ्चमी / सम्पर्कीति // 'चजोः' इति कुन्वम् / अनुरोधीत्यादौ लघूपधगुणः / अदुपधषु उपधावृद्धिः / परिदेवीति // 'देव देवने ' भ्वादिः / दीव्यतस्तु ण्यन्तस्य न ग्रहणम् / लाक्षणिकत्वात् , अण्यन्तैस्साहचर्याच / अभ्याघातीति // 'हनस्तोऽचिण्णलोः' इति तत्वम् / 'हो हन्तेः' इति कुत्वम् / वौ कषलस // कष, लस, For Private And Personal Use Only