SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 561 3118 / भुवश्व / (3-2-138) छन्दसीत्येव / भविष्णुः / कथं तर्हि 'जगत्प्रभोरप्रभविष्णु वैष्णवम्' इति / निरङ्कुशा: कवयः / चकारोऽनुक्तसमुच्चयार्थः / भ्राजिष्णुरिति वृत्तिः / एवं क्षयिष्णुः / नैतद्भाष्ये दृष्टम् / 3119 / ग्लाजिस्थश्व क्स्नुः / (3-2-139) छन्दसीति निवृत्तम् / गिदयं न तु कित् / तेन स्थ ईत्त्वं न / ग्लास्तुः / गित्त्वान्न गुण: / जिष्णुः / स्थास्नुः / चाद्भुवः / ' ,युक: किति' (सू 2381) इत्यत्र गकारप्रश्लेषान्नेट् / भूष्णुः / ‘दंशेश्छन्दस्युपसङ्खथानम्' (वा 2129) / 'दक्ष्णवः पशवः / ' 3120 / त्रसिगृधिधृषिक्षिपेः क्नुः / (3-2-140) त्रस्नुः / गृध्नुः / धृष्णुः / क्षिप्नुः / 3121 / शमित्यष्टाभ्यो घिनुण् / (3-2-141) उकार उच्चारणार्थ इति काशिका / अनुबन्ध इति भाष्यम् / तेन शमिनितरा-शमिनीतरा इत्यत्र ‘उगितश्च' (सू 987) इति ह्रस्वविकल्पः / पृधातोर्ण्यन्तादिष्णुचि गेलॊपम्बाधित्वा 'अयामन्ताल्वाय्य' इत्यय् / इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् / भुवश्च // छन्दसीत्येवेति // भूधातोरिष्णुच् स्यात् / तच्छीलादिषु छन्दसीत्यर्थः / अण्यन्तार्थ आरम्भः / ग्लाजिस्थश्च // निवृत्तमिति // व्याख्या. नादिति भावः / चात् भुव इत्यनुकृष्यते। ग्ला, जि, स्था, एषान्द्वन्द्वात्पञ्चमी / ग्ला, जि, स्था, भू इत्येभ्यः क्स्नु: स्यात् तच्छीलादिवित्यर्थः / ककार इत् / स्थाम्नु इत्यत्र कित्त्वलक्षणं 'घुमास्था' इतीत्वमाशय आह / गिदयमिति // सूत्रे चर्वेन ककानिर्देश इति भावः / गित्त्वान्न गुण इति // ‘क्ङिति च' इत्यत्र गस्य चर्वेन ककारान्तरप्रश्लषादिति भावः / ननु भूष्णुरित्यत्र इट् स्यात् , 'श्रयुकः किति' इति कित एव इनिषेधात् / अस्य च गित्त्वादित्यत आह / श्युक इति // प्रश्लेषादिति // चर्चेनति भावः / त्रसिगृधि // तच्छीलादिषु कर्तृ. स्विति शेषः / त्रस्नुरिति // नडशीति नेट। गृध्नुः धृष्णुरि यत्र कित्वान्न गुणः। शमित्यष्टाभ्यः॥ इतिशब्दः आदिपर्यायः / शमादयः दिवादौ स्थिताः / तेभ्यः अष्टाभ्यो घिनुण स्यात् तच्छीलादिष्वित्यर्थः / घित्त्वमुत्तरसूत्रार्थम् / “अकर्मकेभ्य एव घिनुण्” इति भाष्यम् / शमिनितरा-शमिनीतरेति // शमिन्शब्दात् स्त्रियान्नान्तलक्षणडीबन्तात् तरबन्ताहाप् / ह्रस्वविकल्पः इति // भाष्यमते उगित्त्वाद्रस्वः / काशिकामते तु उगित्त्वाभावान ह्रस्वः / 11 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy