________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shrine Acharya Shri Kailassagarsuri Gyanmandir 560 560 [कृदन्त सिद्धान्तकौमुदीसहिता .3113 / अर्हः प्रशंसायाम् / (3-2-133) अर्हन् / 3114 / आ केस्तच्छीलतद्धर्मतत्साधुकारिषु / (3-2-134) किपमभिव्याप्य वक्ष्यमाणा: प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः / 3115 / तन् / (3-2-135) कर्ता कटम् / 3116 / अलङ्कुनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्र पवृतुवृधुसहचर इष्णुच् / (3-2-136) अलङ्करिष्णुरित्यादि / (निराकरिष्णुः / प्रजनिष्णुः / उत्पचिष्णुः / उत्पतिष्णुः / उन्मदिष्णुः / रोचिष्णुः / अपत्रपिष्णुः / वर्तिष्णुः / वर्धिष्णुः / सहिष्णुः। चरिष्णुः / ) 3117 / णेश्छन्दसि / (3-2-137) 'वीरुधः पारयिष्णवः'।। अर्हः प्रशंसायाम् // अई इति पञ्चमी / शतृप्रत्यय इति शषेः। अर्हन्निति // पूजाम्प्राप्तुं योग्य इत्यर्थः / अत्र प्रशस्तस्यैव पूजायोग्यत्वात् प्रशंसा गम्यते / आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु // आङभिविधौ / तदाह / क्विपमभिव्याप्येति // 'भ्राजभासधुर्विद्युतोर्जिपृजुप्रावस्तुवः विप्' इति सूत्रमभिव्याप्येति यावत् / तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नति 'आत्यसुभग' इति सूत्रे भाष्ये स्पष्टम् / तच्छील: तत्स्वभावः फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् / सः धर्मः यस्य सः तद्धर्मा / खधर्मोऽयमिति प्रवर्तमानः। तस्य धात्वर्थस्य साधुकर्ता तत्साधुकारी। तृन् // धातोस्तृन्प्रत्ययः स्यात् तच्छीलादिषु कर्तृषु / तच्छीले उदाहरति / कर्ता कटमिति // कटकरणक्रियाशील इत्यर्थः। 'न लोक' इति षष्ठीनिषेधः / 'न लोक' इति सूत्र तृनित्यनेन 'लटः शतृ' इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहाराश्रयणात् / तद्धर्मणि यथा। मण्डयितारः श्राविष्ठायनाः / ऊढां वधू श्राविष्टायना नाम देशविशेषीयाः वधूमण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः / तत्साधुकारिणि कर्ता कटमित्येवोदाहरणम् / कटं स.धु करोतीत्यर्थः / अलंकृञ् // अलंकृञ् , निराकृञ् , प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर, एषां द्वादशानन्द्वन्द्वात्पञ्चमी / एभ्यः तच्छीलादिषु कर्तृषु इष्णुच् स्यात् / इत्यादीति // निराकरिष्णु: प्रजनिष्णुः उत्पचिष्णुः उत्पतिष्णुः उन्मदिष्णु: रोचिष्णुः अपत्रपिष्णुः वर्तिष्णुः वर्धिष्णुः सहिष्णु: चरिष्णुः / णेश्छन्दसि // ण्यन्ताद्धातोरिष्णुच् स्यात् छन्दसीत्यर्थः / पारयिष्णव इति // For Private And Personal Use Only