________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 559 कारिष्यतः। करिष्यद्भक्तिः / हे करिष्यन् / अर्जयिष्यन्वसति / प्रथमासामानाधिकरण्येऽपि कचित् / करिष्यतीति करिष्यन् / 3108 / पूड्यजोः शानन् / (3-2-128) वर्तमाने / पवमानः / यजमानः / 3109 / ताच्छील्यवयोवचनशक्तिषु चानश् / (3-2-129) एषु द्योत्येषु कर्तरि चानश् / भोगं भुजान: / कवचं बिभ्राणः / शत्रु निनानः। 3110 / इधार्योः शत्रकृच्छिणि / (3-2-130) आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि / अधीयन् / धारयन् / 'अकृच्छिणि' किम् / कृच्छ्रेण अधीते धारयति / ___3111 / द्विषोऽमित्रे / (3-2-131) द्विषञ्छत्रुः / 3112 / सुनो यज्ञसंयोगे / (3-2-132) सर्वे सुन्वन्तः, सर्वे यजमाना:, सत्रिणः / शयिष्यमाणा भोक्ष्यन्ते यवना इति लक्षणे उदाहार्यम् / हेतावुदाहरति / अर्जयिष्यन्वस. तीति // प्रथमासामानाधिकरण्यऽपि कचिदिति // प्रथमासामानाधिकरण्यऽपि कचिदित्यर्थः / कदाचिदित्याप द्रष्टव्यम् / इदञ्च 'लुट् शंष च' इति भविष्यदधिकारविहित लट्येव प्रवर्तते इति "अनवक्लुप्त्यमर्ष" इत्यत्र भाष्य स्पष्टम् / पूङ्यजोः शानन् // पञ्चम्यर्थे षष्ठी / वर्तमाने इनि // शेषपूरणमिदम् / 'वर्तमान लट्' इत्यतस्तदनुवृत्तरिति भावः। लड्महणन्तु निवृत्तम् / ततश्च ण्वुलादिवत्स्वतन्त्रोऽयम् , नतु शत्रादिवल्लादेशः / तथा च कर्तर्येवायम् , नतु भावकर्मणाः / नच लादेशत्वाभावे सामम्पवमान इत्यत्र कर्माण षष्ठी स्यादिति वाच्यम् / 'न लाक' इति सूत्र 'तृन्' इति प्रत्याहार इत्युक्तत्वात् / ताच्छील्य // चानशि चशाविनौ / भोगं भुजान इति // भागशील इत्यर्थः / कवचम्बिभ्राण इति // यौवनबलादिति भावः / शत्रुन्निनान इति // निहन्तुं शक्त इत्यर्थः / अतः परत्वाभावान मुक् / चानशः लादेशत्वाभावात् अनात्मनेपदत्वात् परम्मैपदिभ्योऽपि प्रवृत्तिः। इधार्योः॥ शतृ अकृच्छ्रिणीति छदः / अकृच्छ्रम , अदुःखम् , तदस्यास्तीति अकृच्छ्री। इङ्, धार, अनयोः द्वन्द्वात् पञ्चम्यर्थे षष्ठी। अधीयन्निात || सुखमध्यतेत्यर्थः / धारयन्निति // सुन धारयितेत्यर्थः / द्विषोऽमित्रे॥ द्विषश्शतृप्रत्ययः स्यात् / आमत्र कर्तरीत्यर्थः / सुञा यज्ञ // यज्ञसयुक्तंऽभिषवं वर्तमानात् सुनानः शतृप्रत्यय इत्यर्थः / संयोगग्रहण यज्ञस्वामिपरिग्रहार्थम् / तेन याजकेषु न भवति / तत्र सुन्वन्नित्येकवचनान्तं दर्शपूर्णमासज्यातिष्टामादिविषयम् , एककर्तृकत्वात् / बहुवचनान्तन्तु सत्रविषयमेव, तत्र ऋत्विजामाप यजमानत्वादिति मत्वा आह / सर्वे सुन्वन्त इति // For Private And Personal Use Only