SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 558 सिद्धान्तकौमुदीसहिता [कृदन्त 3103 / लक्षणहेत्वोः क्रियायाः / (3-2-126) क्रियायाः परिचायके हेतो चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः / शयाना भुञ्जते यवनाः / अर्जयन्वसति / हरिं पश्यन्मुच्यते / हेतु: फलं कारणं च / ‘कृत्यच:' (सू 2835) / प्रपीयमाणः सोमः / 3104 / ईदासः / (7-2-83) आस: परस्यानस्य ईत्स्यात् / ‘आदेः परस्य' (सू 44) आसीनः / 3105 / विदेः शतुर्वसुः। (7-1-36) वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् / विद्वान् / विदन / विदुषी / 3106 / तौ सत् / (3-2-127) तौ शतृशानची सत्संज्ञौ स्तः / / 3107 / लटः सहा / (3-3-14) व्यवस्थितविभाषेयम् / तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहत्वोश्च नित्यम् / करिष्यन्तं करिष्यमाणं पश्य / करिष्यतोऽपत्यं मिदम् / लक्षणहेत्वोः // लक्ष्यते ज्ञाप्यतेऽनेनति लक्षणम् , ज्ञापकम् / तदाह / क्रियायाः परिचायके इति // धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् / कतैव प्रत्ययार्थः / शयाना भुञ्जते यवना इति // अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् / हेतावुदाहरति / अर्जयन्वसतीति // अर्जनाय वसतीत्यर्थः / हेतावुदाहरणान्तरमाह / हरिं पश्यन्निति // हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः / ननु धनाद्यार्जनस्य वाससाध्यतया कथ तस्य वासहेतुत्वं इत्यत आह / हेतुः फलं कारणश्चेति // इष्टसाधनताज्ञानस्य वासप्रवृत्ती हेतुतया इष्टस्यार्जनस्यापि वासहेतुत्वमिति भावः / प्रपीयमाण इति // अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह / कृत्यच इति // ईदासः // आस इति पञ्चमी / आनस्येति // 'आने मुक्' इत्यतस्तदनुवृत्तरिति भावः / विदेः शतुर्वसुः॥ वेत्तेरिति // 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम् / शतुः परस्मैपदत्वात् विद्यतेर्विन्तश्चात्मनपदित्वात् / यद्यपि विन्दतिरुभयपदी, तथापि तस्य न ग्रहणान् / 'निरनुबन्धकग्रहण न सानुबन्धकस्य' इत्युक्तेरिति भावः। वा स्यादिति // 'तुह्यास्तातङ् इत्यतस्तदनुवृत्तरिति भावः। विदुषीति // उगित्यान्डीप् , वसोस्सम्प्रसारणं, पूर्वरूपम् , षत्वम् / तौ सत्॥ 'लटइशतृशानचौ' इति सूत्रोपात्तो शतृशानचौ तच्छब्दः परामृशति / तदाह / तौशतृशानचाविति // लुटः सद्वा॥ लुटश्शतृ. शानचौ वा स्त इत्यर्थः / व्यवस्थिति // व्याख्यानादिति भावः / नित्यमिति // तेन तानिवृत्तिः / अप्रथमासामानाधिकरण्ये उदाहरति / करिष्यन्तमिति // प्रत्यये परतः उदाहरति / करिष्यतोऽपत्यं कारिष्यत इति // उत्तरपदे उदाहरति / करिष्यद्भक्तिरिति // करिष्यन्ती भक्तिरिति कर्मधारयः / सम्बोधने उदाहरति / हे करिष्यन्निति // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy