________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 556 सिद्धान्तकौमुदीसहिता [कृदन्त 3097 / भाषायां सदवसश्रुवः / (3-2.108) सदादिभ्यो भूतसामान्ये भाषायां लिड्डा स्यात् , तस्य च नित्यं कसुः / 'निषेदुषीमासनबन्धधीरः' / 'अध्यूषुषस्तामभवजनस्य' / शुश्रुवान् / 3098 / उपेयिवाननाश्वाननूचानश्च / (3-2-109) एते निपात्यन्ते / उपपूर्वादिणो भाषायामपि भूतमा लिड्डा, तस्य नित्यं कसुः / इट् / उपेयिवान् / * उपयुषः स्वामपि मूर्तिमग्रथाम्' / उपेयुषी। उपेत्यविवक्षितम् / ईयिवान् / समीयिवान् / नञ्पूर्वादनाते: कसुरिडभावश्च / 'धृतजयधृतेरनाशुषः' इति भारविः / अनुपूर्वाद्वचेः कर्तरि कानच् / वेदस्यानुवचनं कृतवाननूचानः / घसिग्रहणम् / भाषायाम् // सद, वस, श्रु, एषान्द्वन्द्वात्पञ्चमी / पुंस्त्वमेकवचनञ्चार्षम् / तस्य च नित्यं वसुरिति // वाग्रहणं लिटैव सम्बध्यते / तस्य वसुस्तु नित्यः इति भाष्ये स्पष्टम् / पक्षे लुङ् / तस्य भूतसामान्ये विहितत्वात् / वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात् / सरूपत्वात् / अस्य च भूतसामान्ये लिटः न तिङ् / अस्य वसोस्तदपवादत्वात् / वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः / निषेदुषीमिति // निपूर्वात्स. देलिटः क्वसुः, द्वित्वम् 'अत एकहल्मध्ये' इत्येत्त्वाभ्यासलोपौ, वसोस्सम्प्रसारणं, पूर्वरूपं, षत्वम् / अध्यषुष इति // अधिपूर्वाद्वसधातोलिटः क्वसुः, यजादित्वाद्धातोर्वस्य सम्प्रसारणम् / पूर्वरूपम् , उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः / शसि वसोस्सम्प्रसारणं, पूर्वरूपम् / शुश्रुवानिति // श्रुधातोलिटः क्वसुः, द्वित्वम् / उपेयिवान् // इडिति // उपपूर्वादिण्धातोः लिटः क्वसुः, नित्यत्वावित्वम् / “वलादिलक्षण इट् 'नेशि कृति' इति प्रतिषिद्धः, स तावत् क्रादिनियमात्पुनरुत्थितः / पुनश्च ‘वखेकाजाद्धसाम्' इति सूत्रेण एकाचश्च आदन्ताच घसेश्च परस्य वसोरिट् स्यात् नान्येभ्य इत्यर्थकेन द्वित्वानन्तरमनेकाच्वात् प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिप्रसूयते” इति भाष्ये स्पष्टम् / इटि कृते उत्तरखण्डस्य इकारस्य यण् , अभ्यासस्य दीर्घस्तु निपात्यते / नन्वत्र अपूर्व एव इट् निपात्यतामित्यत आह / उपेयुषीति // उगित्त्वान्डीपि वसोस्सम्प्रसारणम् / प्रतिप्रसूतो वलादिलक्षण इट् तु न / तनिमित्तस्य वकारस्य सम्प्रसारणेन विनाशोन्मुखत्वात् / अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः। उपेत्यविवक्षितमिति // अत्र व्याख्यानमेव शरणम्। अश्नातेरिति // 'अश भोजने' श्राविकरणः, क्रयादिः, लिटः क्वसुः, द्वित्वम् ‘अत आदेः' इति दीर्घः, सवर्णदीर्घः, द्विहल्त्वा. भावान नुट् / 'अश्नोतेश्च' इत्यपि न नुट् / इनुविकरणस्थस्यैव तत्र ग्रहणात् / नञ उपपदसमासः / 'नलोपो नञः, तस्मान्नुडचि' इति भावः / वचेः कर्तरीति // न तु भावकर्मणोरिति भावः / For Private And Personal Use Only