________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 3093 / छन्दसि लिट् / (3-2-105) 3094 / लिटः कानज्वा / (3-2-106) 3095 / कसुश्च / (3-2-107) इह भूतसामान्ये छन्दसि लिट् / तस्य विधीयमानौ कसुकानचावपि छान्दसाविति त्रिमुनिमतम् / कवयस्तु बहुलं प्रयुञ्जते / 'तं तस्थिवांसं नगरोपकण्ठे' / ' श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि / 3096 / वस्त्रेकाजासाम् / (7-2-67) कृतद्विवचनानामेकाचामादन्तानां घसेश्च वसोरिट, नान्येषाम् / एकाच , आरिवान् / आत्, ददिवान् / जक्षिवान् / एषाम् ' किम् / बभूवान् / / रपरत्वम् , 'हलि च' इति दीर्घः / निष्टानत्वम् / छन्दसि लिट् // लिटः कानज्वा // कसुश्च // त्रीणीमानि सूत्राणि / अत्र प्रथमसूत्र भूत इत्यनुवृत्तिमभिप्रेय व्याचष्टे / भूतसामान्ये छन्दसि लिडिति // अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः / 'लिटः कानज्वा' इति द्वितीयं सुत्रम् / तत्र छन्दसीत्यनुवर्तते, भूत इति च / छन्दसि भूत लिट: कानजादशः स्यादित्यर्थः / लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् / तेन 'परोक्ष लिट्' इति यो लिाडहितः तस्यापि ग्रहणार्थः / अन्यथा 'अनन्तरस्य' इति न्यायेन प्रकृतस्यैव लिटो ग्रहण स्यादिति वृत्ता स्पष्टम् / वाग्रहणन्तु पक्ष लिटः श्रवणार्थ, वासरूपविधिलादेशेषु नेति ज्ञापनार्थे वा / तत्प्रयोजनन्तु 'भाषायां सदवस' इत्यत्न अनुपदमेव वक्ष्यते / 'वसुश्च' इति तृतीयं सूत्रम् / छन्दसि भूने लिटः कसुश्चादेशः स्यादित्यर्थः / योगविभागम्तु उत्तरपूत्रे कसोरेवानुवृत्त्यर्थः / इमौ कानच्चसू आदेशौ छान्दसाविति अत्रैव भाष्यकैयटयोः स्पष्टम् / तदाह / तस्येत्यादि त्रिमुनिमतमित्यन्तम् // 'विभाषा पूर्वाहापराह्न' इति सूत्रभाध्ये तु पपुष आगतं पापवद्रूप्यमिति प्रयुक्तम् / तेन लोकेऽपि क्वचित् वसस्सिाधुत्वं सूचितम् / तदाह / कवयस्त्विति // तस्थिवांसमिति // स्थाधाताः लिटः वसुः। द्वितीयैकवचने 'अत्वसन्तस्य' इति दीर्घ, उगित्त्वान्नुम् / अधिजग्मुष इति // अधिपूर्वाद्गमेलिट: वसुः ‘गमहन' इत्युपधालोपः, शसि वसोस्सम्प्रसारणं, पूर्वरूपम, षत्वम् / वस्वे॥ वसु इत्यविभक्तिको निर्देशः / तथाच व्याख्यास्यति / वसोरिति // नित्यत्वात् द्वित्वं कृते एकाच्वमेव नेति कथमिट्स्यात् इत्यत आह / कृतद्विर्वचनानामेकाचामिति // कृती द्वित्वं एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः / 'नशि कृति' इति निषेधं बाधित्वा क्रादिनियमात् सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह / नान्येषामिति // आरिवानिति // 'ऋ गतौ " ऋच्छत्यताम्" इति गुणे कृते द्वित्वादिषु पूर्ववत् कृतेषु अयमेकाच् / ददिवानिति // डु दाञ् दाने कृते द्वित्वे नायमकाच इग्निमित्तश्चातो लोपो नासति तस्मिन् भवतीति अनेकाजर्थमाद्रहणम् / जक्षिवानिति // 'लिट्यन्यतरस्याम्' इत्यदेघस्लादेशः / द्वित्वे कृते नायमेकाजिति For Private And Personal Use Only