________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554 सिद्धान्तकौमुदीसहिता कदन्त 3088 / जीतः क्तः / (3-2-187) 'मि क्ष्विदा' दिवण्णः / नि इन्धी' इद्धः / 3089 / मतिबुद्धिपूजार्थेभ्यश्च / (3-2-188) मतिरिहेच्छा / बुद्धे. पृथगुपादानात् / राज्ञां मतः इष्टः / तैरिष्यमाण इत्यर्थः / बुद्धः / विदितः / पूजितः / अर्चितः / चकारोऽनुक्तसमुच्चयार्थः / "शीलितो रक्षित: क्षान्त आक्रुष्टो जुष्ट इत्यपि” इत्यादि। 3090 / नपुंसके भावे क्तः / (3-3-114) क्लीबत्वविशिष्ट भावे कालसामान्य क्त: स्यात् / जल्पितम् / शयितम् / हसितम् / 3091 / सुयजोनिप् / (3-2-103) / सुनोतेय जश्च नि-स्याद्भूते / सुत्वा, सुत्वानौ / यज्वा, यज्वानौ / 3092 / जीयतेरतॄन् / (3-2-104) भूते इत्येव / जरन्-जरन्तौ-जरन्तः। वासरूपन्यायेन निष्ठापि / जीर्णः जीर्णवान्। इति सूत्रे 'अनकमन्यपदार्थ' इति सूत्रे च भाष्ये गत्यर्थेभ्यो भाव क्तप्रत्ययस्य अभ्युपगमा. चेनि शब्देन्दुशंखरे विस्तरः / इत्यधिकृत्येति // 'वर्तमाने लट्' इत्यतो मण्डूकप्लुत्या अनु. वर्तमान इत्यर्थः / चानशादीनां सर्वकालतायाः ‘भूने' इति सूत्रे भाष्ये उक्तत्वात् इत्याहुः / जीतः क्तः // निः इत् यस्य तस्माद्वर्तमानक्रियावृत्तेः क्त इत्यर्थः / 'तयोरेव कृत्यक्त' इति भावकर्मणारव भून विहितः क्तः वर्तमाने न प्राप्नोतीत्यारम्भः / विण्ण इति // ‘आदितश्च' इति नेट / इद्ध इति // वीदितः' इति नट् / मतिबुद्धि // मति, बुद्धि, पूजा, अर्थः, एषामिति विग्रहः / वर्तमाने क्त इति शेषः / 'तयोरेव' इति भावकर्मणोरेव मतः इष्ट इति // इच्छार्थकान्मनरिषेश्च क्तः / 'तीषसह' इति वट्कन्वात् 'यम्य विभाषा' इति नेट / शीलितो रक्षित इति // भाष्यस्थश्लोक ऽयम् / इत्यादीति // आदिना “रुष्टश्च रुषितश्चोभावभिव्य हृत इत्यपि / “हृष्टतुष्टौ तथाक्रान्तस्तथा भौ संयताद्यतौ / कष्टम्भविष्यतीत्याहु' मृनःपूर्ववस्मृतः' इति सङ्ग्रहः / कष्टशब्दा भविष्यति अमृतशब्दो वर्तमाने इत्यर्थः / नपुंसक भावे क्तः // कालसामान्ये इति // अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः / 'अकर्मकभ्य एव नपुंसके भावे क्तः, नतु सकर्मकात' इति 'गरध्ययन वृत्तम्' इति सूत्र भाष्यकैयटयो स्पष्टम। तद्धनयनकर्मकभ्य एवोदाहरति / जल्पितमित्यादि // गतं भुक्तांमत्यादौ तु अविवक्षितकर्मकत्वात् अकर्मकत्वं बोध्यम् / अत एव गतं हंसम्य, भुक्तमादनस्यत्यादौ शेषत्वविवक्षया षष्ठीति दिक् / सुयजोवानप् // पञ्चम्यर्थे षष्टी / सुनातेयजश्च वनिाबत्यर्थः / भूते इति // अस्य भूनाधिकारस्थत्वादिति भावः / सुत्वा-सुन्वानाविति // कुनिपि लुपावितो, इकार उच्चारणार्थः / डिवान गुणः / जीयतेग्तृन् // भूते इत्यवति // भूनार्थवृत्तधातोरतृन स्यादित्यर्थः / ऋकारनकारावितौ। अप्रत्ययश्शिष्यत / जनिति // उगित्त्वान्नुम् / जार्ण इति // 'ऋत इत्' For Private And Personal Use Only