________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 551 3079 / दस्ति / (6-3-124) इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे / 'खरि च' (सू 121) इति चव॑माश्रयात्सिद्धम् / नीत्तम् / सूत्तम् / 'घुमास्था-' (सू 2462) इतीत्त्वम् / धेट / धीतम् / गीतम् / पीतम् / 'जनसन-' (सू 2504) इत्यात्त्वम् / जातम् / सातम् / खातम् / 3080 / अदो जग्धिय॑प्ति किति / (2-4-36) ल्यबिति लुप्तसप्तमीकम् / अदो जग्धि: स्याल्ल्यपि तादौ किति च / इकार उच्चारणार्थः / धत्वम् / ‘झरो झरि-' (सू 71) जग्धः / 'आदिकर्मणि क्त: कर्तरि च' (सू 3053) / प्रकृत: कटं स: / प्रकृत: कटस्तेन 'निष्ठायामण्यदर्थे' (सू 3014) इति दीर्घः / ‘क्षियो दीर्घात्' (सू 3015) इति नत्वम् / प्रक्षीणः सः / 3081 / वाऽऽक्रोशदैन्ययोः / (6-4-61) ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः / अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तः' इत्यस्यावकाशः प्रत्तमवत्तम् इति सङ्गच्छते इति भावः / दस्ति // ‘इकः काशे' इत्यतः इक इति 'उपसर्गस्य घञ्यमनुष्ये' इत्यतः उपसर्गस्येति 'ठूलोपे' इत्यतो दीर्घ इति चानुवर्तते / उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते / तदादिविधिः / द इति षष्ठी ति इत्यत्रान्वेति / तथाच दाधातोरादेशः यस्तकारः तदादा उत्तरपदे इति लभ्यते / तदाह / इगन्तेत्यादि // ननु नि दा त इति स्थिते 'अच उपसर्गात्तः' इति दकारादाकारस्य तकारे दकारस्य 'खरि च' इति चत्वे प्रकृतसूत्रेण उपसर्गस्य दीर्धे नीत्तमिति रूपं वक्ष्यति / तदयुक्तम् / दीर्घ कर्तव्ये चर्वस्यासिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाभावादिल्यत आह / खरि चेति चर्वमाश्रयात् सिद्धमिति // दादेशतकारमाश्रित्य विधीयमाने दीर्घ च नासिद्धम् / चत्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थः / सूत्तमिति चिन्त्यम् / ‘गतिश्च' इति सूत्रभाष्यवार्तिकयोस्सुदत्तमित्यत्र ‘अच उपसर्गात्तः' इति तत्त्वे कर्तव्ये सोरुपसर्गत्वन्नेति प्रपञ्चितत्वात् / अथ धेगापाधातुभ्यः के आह / घुमास्थेति // धीतमिति // 'दधातेर्हिः' इत्यत्र श्लुविकरणग्रहणान्न हिभावः / अदो जग्धिः // धत्वमिति / जग्ध् त इति स्थिते 'झषस्तथोः' इति तकारस्य धकार इत्यर्थः / झरो झरि इति // अनेन पाक्षिको धकारलोप इत्यर्थः / आदिकर्मणि क्त इति // व्याख्यातं प्राक् / उदाहरणान्तरविवक्षया पुनरुपन्यासः / प्रकृतः कटं स इति // कर्तुमारब्धवानित्यर्थः। कटस्य कर्मणः अनभिहितत्वात् द्वितीया। कर्तुरभिहितत्वात् तच्छब्दात्प्रथमा / चकाराद्भावे कर्माण घेत्युक्तम् / तत्र कर्मण्युदाहरति / प्रकृतः कटस्तेनेति // प्रक्षीणस्स इति // आदिकर्मणि क्तः। आदिकर्मणीति वा / वाऽऽक्रोशदैन्ययोः // अण्यदर्थ इत्यनुवर्तते / For Private And Personal Use Only