________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 550 सिद्धान्तकौमुदीसहिता [कृदन्त 3077 / दो दवोः / (7-4-46) घुसंज्ञकस्य ‘दा' इत्यस्य ‘दथ्' स्यात्तादौ किति / चर्वम् / दत्त: / 'घोः' किम् / दातः / तान्तो वायमादेशः / न चैवं विदत्तमित्यादावुपसर्गस्य 'दस्ति' (सू 3079) इति दीर्घापत्तिः / तकारादौ तद्विधानात् / दान्तो वा / धान्तो वा / न च दान्तत्वे निष्ठानत्वं धान्तत्वे 'झषस्तथो:-' (सू 2280) इति धत्वं शङ्कथम् / सन्निपातपरिभाषाविरोधात् / / 3078 / अच उपसर्गात्तः / (7-4-47) अजन्तादुपसर्गात्परस्य 'दा' इत्यस्य घोरचस्तः स्यात्तादौ किति / चवम् / प्रत्तः / अवत्तः / " अवदत्तं विदत्तञ्च प्रदत्तं चादिकर्मणि / सुदत्तमनुदत्तञ्च निदत्तमिति चेष्यते // " [इति भाष्यम्] चशब्दाद्यथाप्राप्तम् / इत्यतस्तदनुवृत्तेरिति भावः / दो दद्धोः / / द इति षष्ठ्यन्तम् / तदाह / दा इत्यस्येति॥ दथ् इति च्छेदः / तदाह / दथ् स्यादिति // तवर्गद्वितीयान्तोऽयमादेशः / तादौ कितीति // ति कितीत्यनुवृत्तेरिति भावः / चत्वमिति // ‘खरि च' इति थकारस्य तकार इत्यर्थः / दात इति // दाप्दैपो रूपम् / अदाप् इत्युक्तेः घुत्वाभावान्न दद्भावः / तान्तो वेति // तवर्गप्रथमान्त इत्यर्थः। नन्वेवं सति विदत्तमित्यादौ दस्तीत्युपसर्गस्य दीर्घत्वापत्तिः। तत्र हि द इति षष्ठी सप्तम्यर्थे / इगन्तोपसर्गस्य दीर्घः स्यात् तकारान्ते ददातौ परत इत्यर्थः इत्याशङ्कय निराकरोति / न चैवमिति // आदेशस्य तवर्गप्रथमान्तत्वे सतीत्यर्थः / तकारादाविति // 'दस्ति' इत्यत्र द इति षष्ठी तीत्यत्रान्वति / तथाच इगन्तोपसर्गस्य दीर्घः स्यात् दकारादेशतकारादावुत्तरपदे इत्यर्थः / उत्तरपदाधिकारात् / ततश्च उत्तरपदस्यात्र तकारादित्वाभावात् न दीर्घ इति भावः / दान्तो वा धान्तो वेति // तवर्गतृतीयान्तो वा चतुर्थान्तो वा अयमादेश इत्यर्थः / न चेति // दान्तत्वे निष्ठानत्वम् , धात्वन्त 'झषस्तथोः' इति धत्वञ्च न शङ्कयमित्यन्वयः / सन्निपातेति // दान्तादेशस्य धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वासम्भवादिति भावः / अच उपसर्गात्तः // त इत्यत्राकार उच्चारणार्थः / अच इत्यावर्तते, एकमुपसर्गविशेषणम् / द्वितीयन्तु स्थानिसमर्पकम् / तदाह / अजन्तादिति // घोरिति // घोरवयवस्येत्यर्थः / तः स्यादिति // तकारः स्यादित्यर्थः / ददादेशापवादः / चर्वमिति // प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चत्वेन तकार इत्यर्थः। अवदत्तं विदत्तश्चेति // भाष्य स्थश्लोकोऽयम् / अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव सम्बध्यते / नायम् 'अच उपसर्गात्तः' इत्यस्य अपवाद इति भ्रमितव्यमित्याह / चशब्दाद्यथाप्राप्तमिति // तथा चावदत्तादिशब्देषु For Private And Personal Use Only