________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 549 3072 / प्यायः पी / (6-1-28) पी वा स्यान्निष्ठायाम् / व्यवस्थितविभाषेयम् / तेन स्वाङ्गे नित्यम् / पीनं मुखम् / अन्यत्र प्यान:-पीन: स्वेदः / 'सोपंसर्गस्य न' (वा 5065) प्रप्यानः / 'आङपूर्वस्यान्धूधसोः स्यादेव' (वा 3461) / आपीनोऽन्धुः / आपीनमूधः। 3073 / ह्लादो निष्ठायाम् / (6-4-95) ह्रस्वः स्यात् / प्रह्लन्नः / 3074 / द्यतिस्यतिमास्थामित्ति किति / (7-4-40) एषामिकारोऽन्तादेश: स्यात्तादौ किति / ईत्त्वदद्भावयोरपवादः / दितः / सितः / मा, माङ्, मेङ, मित: / स्थितः / 3075 / शाच्छोरन्यतरस्याम् / (7-4-41) शितः-शातः / छित:-छात: / व्यवस्थितविभाषात्वाद्र्तविषये श्यतेनित्यम् / संशितं व्रतम् / सम्यक्सम्पादितमित्यर्थः / संशितो ब्राह्मणः / व्रतविषयकयत्नवानित्यर्थः / 3076 / दधातेर्हिः / (7-4-42) तादौ किति / अभिहितम् / निहितम् / चायेनिपातोऽयमिति // प्यायः पी // वा स्यानिष्ठायामिति // शेषपूरणमिदम् / 'विभाषाभ्यवपूर्वस्य' इत्यतो विभाषति ‘स्फायः स्फी' इत्यतो निष्टायामिति चानुवर्तते इति भावः / व्यवस्थितविभाषेति // अत्र व्याख्यानमेव शरणम् / 'सोपसर्गस्य न' इत्यादि भाष्ये स्पष्टम् / ह्लादो निष्ठायाम् // ह्रस्वः स्यादिति // शेषपूरणमिदम् / 'खचि ह्रस्वः' इत्यतस्तनुवृत्तेरिति भावः / प्रह्लन्न इति // हादी सुखे' क्तः / 'श्रीदितः' इति नेट् / 'रदाभ्याम्' इति नत्वम् / द्यतिस्यति // एषां चतुर्णा द्वन्द्वात्षष्ठी / 'दो अवखण्डने' इत्यस्य द्यतीति निर्देशः / 'षो अन्तकर्मणि' इत्यस्य तु स्यतीति निर्देशः / इत् ति कितीति च्छेदः / ईत्वेति // 'घुमास्था' इति ईत्त्वस्य 'दो दद्धोः' इति दद्भावस्य च यथासम्भव. मपवाद इत्यर्थः। दोधातोरुदाहरति / दित इति // मा माङ् मेडिति // ‘गामादाग्रहणध्वविशेषः' इति वचनादिति भावः / शाच्छोः // 'शा तनूकरणे', 'छो छेदन' अनयोः कृतात्वयोर्निर्देशः / अनयोरिकारान्तादेशो वा स्यात् तादौ कितीत्यर्थः / व्यवस्थितेति // एतच्च भाष्ये स्पष्टम् / दधातेर्हिः // तादौ कितीति // शेषपूरणमिदम् / 'द्यतिस्यति' 1. इदं च 'आयूर्वस्यान्धूधसोः' (वा 3431) इति वार्तिकस्य ‘आड्पूर्वस्यैव' इति नियमसिद्धम् / For Private And Personal Use Only