________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 548 सिद्धान्तकौमुदीसहिता [कृदन्त 3069 / रुष्यमत्वरसङ्घषास्वनाम् / (7-2-28) एभ्यो निष्ठाया इड्डा स्यात् / रुष्ट:-रुषितः / आन्त:-अमितः / तूर्ण:-- त्वरितः / अस्यादित्त्वे फलं मन्दम् / सङ्गुष्टः-सङ्कुषितः / आस्वान्त:--आस्वनितः / 3070 / हरेर्लोमसु / (7-2-29) हृषेनिष्ठाया इड्डा स्यात् लोमसु विषये / हृष्टं-हृषितं लोम / 'विस्मितप्रतिघातयोश्च' (वा 4417) / हृष्टो-हृषितो मैत्रः / विस्मितः, प्रतिहतो वेत्यर्थः / अन्यत्र तु, 'हृषु अलीके' उदित्त्वान्निष्ठायां नेट् / 'हृष तुष्टौ' इट् / 3071 / अपचितश्च / (7-2-30) चायेनिपातोऽयं वा / अपचितः-अपचायितः / शापित इति // अचौरादिकस्य रूपम् / चौरादिकस्य तु ज्ञपित इत्येव / रुष्यमत्वर // रुषि, अम, त्वर, संघुष् , आस्वन् , एषान्द्वन्द्वः / रिति निवृत्तम् / पञ्चम्यर्थे षष्टी / तदाह / एभ्य इति // वा स्यादिति // ‘वा दान्त' इत्यतस्तदनुवृत्तेरिति भावः / रुष्टः-रुषितः इति // 'तीषसह' इति रुषो वेट्कत्वात् 'यस्य विभाषा' इति निषेधे प्राप्ते विकल्पोऽयम् / आन्तः-अमित इति // 'अम गत्यादिषु' क्तः / इडभावपक्षे 'अनुनासिकस्य' इति दीर्घः / तूर्णः -स्वरित इति // 'जि त्वरा सम्भ्रमे' क्तः, इडभावपक्षे 'ज्वरत्वर' इत्यूट / ‘रदाभ्याम्' इति नत्वम् , णत्वम् / 'आदितश्च' इति नित्यमिनिषेधे प्राप्ते विकल्पोऽयम् / आदित्त्वस्य तु फलमात्मनेपदमात्रम् / तदाह / अस्य आदित्त्वे फलम्मन्दमिति // तथा च 'एध वृद्धौ' इत्यादिवत् ह्रस्वानुबन्धत्वमेव न्याय्यमिति भावः / संघुष्टः-संघुषित इति // 'घुषिरविशब्दने' इति घुषेस्सम्पूर्वस्य नित्यमिनिषधे प्राप्त विकल्पोऽयम् / आस्वान्तः-आस्वनितः इति // आयूर्वस्वनेः क्तः / इडभावपक्षे 'अनुनासिकस्य' इति दीर्घः / 'क्षुब्धस्वान्त' इति निपातनन्तु सम्पूर्वस्य स्वनेनं भवति / परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः / 'न वा' इति सूत्रभाष्ये तु संघुषास्वनोर्विषये उभयत्र विभाषेत्युक्तम् / हृषेर्लोमसु // लोमसु कर्तृष्विति बोध्यम् / इदञ्च “अजर्यम्” इति सूत्रे भाष्ये स्पष्टम् / हृष्टम्-हृषितं लोमेति // 'गत्यर्थाकर्मक' इति कर्तरि क्तः / रोमाञ्चितभूतमित्यर्थः / विस्मितप्रतिघातयोश्चेति // वार्तिकमिदम् / 'हषेनिष्ठाया इड्वा' इति शेषः। उदित्त्वादिति // "उदितो वा' इति वायां वेटकत्वात् 'यस्य विभाषा' इति निष्ठायानेडित्यर्थः / तथा अळीकऽर्थे हृष्ट इत्येव। मृषोक्तवानित्यर्थः / इडिति // 'हृष तुष्टौ' इति धातोः क्ते इडेव भवतीत्यर्थः / हृषितः तुष्ट इत्यर्थः / विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः / तत्र लोमसु विस्मितप्रतिघातयोश्च 'हषु अळीके' इत्यस्मात् 'यस्य विभाषा' इति नित्यमिनिषेधे प्राप्ते विभाषेयम् / 'हृष तुष्टौ' इत्यस्मात्तु नित्यमिटप्राप्तौ विभाषा इति विवेकः / अपचितश्च // "अपपूर्वस्य चिनो ण्यन्तस्य निष्ठायाञ्चिभावो निपात्यते” इति भाष्यम् / तदाह / For Private And Personal Use Only