________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 545 क्षुभितम् / 'क्षुब्धो राजा' इति त्वागमशास्त्रस्यानित्यत्वात् / स्वनितम् / ध्वनितम् / लगितम् / म्लेच्छितम् / विरेभितम् / फणितम् / बाहितम् / 3059 / धृषिशसी वैयात्ये / (7-2-19) एतौ निष्ठायामविनय एवानिटौ स्त: / धृष्टः / विशस्त: / अन्यत्र धर्षितः / विशसितः / भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति / अत एव नियमार्थमिदं सूत्रमिति वृत्तिः / धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः / माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह / धृष्टम्-धर्षितम् / प्रधृष्टःप्रधर्षितः। 3060 / दृढः स्थूलबलयोः / (7-2-20) देवानाम्फाण्टम्मनुष्याणाम्" इति शतपथब्राह्मणव्याख्यावसरे आहेत्यर्थः / बाढम्भृशमिति // 'बाह प्रयत्न' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः / अन्यत्र त्विति // मन्थाद. र्वाच्यत्वाभाव इत्यर्थः / धृषिशसी // वियातः अविनीतः, तस्य भावः वैयात्यम् / तत्र 'जि धृषा प्रागल्भ्ये' इत्यस्य आदित्त्वादेवेनिषेधस्सिद्धः / ‘शसु हिंसायाम्' इत्यस्य तु 'उदितो वा' इति कायां वेटकत्वात् 'यस्य विभाषा' इति इनिषेधस्सिद्धः / अतो नियमार्थमित्याह / अविनय एवेति // धृष्टः विशस्त इति // अविनीत इत्यर्थः / अन्यत्रेति // वैयाल्या. भावे इत्यर्थः / धर्षित इति // बलात्कृत इत्यर्थः। विशसित इति // हिंसित इत्यर्थः / अत्र वैयात्याभावादिनिषेधो नेति भावः। ननु धृषेरादित्त्वात् ‘विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इडिकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु / ततश्च भावादिकर्मभ्या. मन्यत्र वैयात्याभावेऽपि 'आदितश्च' इति इनिषेध एव स्यादित्यत आह / भावादिकर्मणोस्त्विति // नास्तीति // अनभिधानादिति भावः / तत्र वृद्धसम्मतिमाह / अत एवेति // भावकर्मणोधृषेरनभिधानादेवेत्यर्थः / अन्यथा धृषेरादित्त्वात् ‘विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इडिकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः / चिन्त्यमिति // धृषेरादित्त्वं हि न वैयात्ये आदित्वलक्षणेनिषेधार्थम् , 'धृषिशसी वैयात्ये' इत्येव सिद्धेः / नापि वैयात्यादन्यत्र आदित्त्वलक्षणेनिषेधार्थम् , धृषयात्य एव इनिषेध नियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाभावात् / नापि धृषयात्ये भावादिकर्मणोविषये 'विभाषा भावादिकर्मणोः' इति इडिकल्पार्थम् , भावादिकर्मणोयाले धृषेरनभिधानात् / तस्मादृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः / माधवस्त्विति // अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाभावादिति भावः। तत्र अवैयात्ये भावे उदाहरति / धृष्टम्-धर्षित. मिति // आदिकर्मण्युदाहरति / प्रधृष्टः-प्रधर्षित इति // दृढः स्थूलबलयोः // बलशब्दः अर्शआद्यजन्तः बलवत्परः / तदाह / बलवति चेति // तस्येति // 69 For Private And Personal Use Only