________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 543 प्रमोदितः साधुः। 'उदुपधात्' किम् / विदितम् / 'भाव-' इत्यादि किम् / रुचितं कार्षापणम् / 'सेट' किम् / क्रुष्टम् / 'शब्विकरणेभ्य एवेष्यते' (वा 626) / नेह / गुध्यतेर्गुधितम् / 3057 / निष्ठायां सेटि / (6-4-52) णेर्लोप: स्यात् / भावित:-भावितवान् / 'श्वीदिन:-' (3039) इति नेट् / सम्प्रसारणम् / शून: / दीप्तः / गुहू, गूढः / वनु, वत: / तनु, ततः / पतेः सनि वेटकत्वादिडभावे प्राप्त द्वितीया श्रित-' (सू 686) इति सूत्रे निपातनादि / पतितः / ' सेऽसिचि' (2506) इति वेटकत्वात्सिद्धे कृन्त आदिकर्मणि कर्तरि क्तः / उदुपधात्किन् / विदितमिति // विद ज्ञाने' इति वेत्तेः रूपम् / गुध्यतेर्गुधितमिति // 'गुध परिवेष्टन' दिवादिस्से टकः / निष्ठायां सेटि // णेापः स्यादिति // शेषपूरणमिदम् / ‘णेरनिटि' इत्यतो रिति ‘आतो लोपः' इत्यस्मालोप इति चानुवर्तते इति भावः / अनिटीति निषेधादप्राप्ते आरम्भः / 'टु ओ श्वि गतिवृद्ध्योः' अस्मात् क्ते आह / श्वीदित इति नेडिति // सम्प्रसारणमिति // यजादित्वादिति भावः / सम्प्रसारणे सति पूर्वरूपे 'हलः' इति दीर्घ ‘ओदितश्च' इति निष्ठानत्वे रूपमाह / शून इति // यद्यपि मूले ‘ओदितश्च' इत्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः / अत्र अल्विधित्वेऽपि हल इत्यारम्भसामर्थ्यादेव पूर्वरूपस्य सम्प्रसारणत्वम् / न च नित्यत्वात्सम्प्रसारणपूर्वरूपयोः 'श्रयुकः किति' इत्येव निषेधसिद्धेः श्विग्रहणं व्यमिति वाच्यम् / 'श्रयुकः किति' इत्यत्र 'एकाच उपदेशे' इत्यतः उपदेशे इत्यनुवृत्तेः / तथाच उपदेशे उगन्तत्वाभावात् निषेधाप्राप्तौ विग्रहणम् / अत एव स्तीवेत्यादौ उपदेशे उगन्तत्वमादाय इनिषेधसिद्धिरित्यलम् / ईदित उदाहरति / दीप्त इति // ‘दीपी दीप्तौ' दिवादिः / ईदित्त्वान्नेट / गूढ इति ॥ऊदित्त्वेन वेटकत्वात् 'यस्य विभाषा' इति नेट। ढत्वधत्वष्ठत्वढलोपदीर्घाः वनु, वतः। तनु, ततः इति // 'उदितो वा' इति वायां वेटकत्वात् 'यस्य विभाषा' इति नेट / 'अनुदात्तोपदेश' इति नकारलोपः / पतेस्सनीति // ‘पत्ल गतौ' अस्य 'तनिपतिदरिद्राणामुपसङ्ख्यानम्' इति सनि वेटकत्वात् 'यस्य विभाषा' इति निष्ठायामिनिषेधे प्राप्ते इत्यर्थः / पतितशब्दे इटं साधयितुं युक्त्यन्तरमाह / सेऽसिचीति // ‘कृती छेदने' 'वृती हिंसाग्रन्थनयोः' 'नृती गात्रविक्षेपे' एषामीदित्त्वं वीदितः' इति इनिषेधार्थमिति वक्तव्यम् / तत्तु न सम्भवति / एषां सेऽसिचिकृतचूतछ्दतृदनृतः' इति सकारादौ वेट्कतया 'यस्य विभाषा' इत्येव निष्ठायां नित्यमिनिषेधसिद्धेः / ततश्च एषामीदित्करणात् 'यस्य विभाषा' इति इग्निषेधस्य अनित्यत्वं विज्ञायते / एवञ्च कृतादीनां 'यस्य विभाषा' इति इनिषेधस्य अभावसम्भावनायां वीदितः' इति इनिषेधार्थमादित्त्वमर्थवत् / तथा च पतितशब्दे 'यस्य विभाषा' इत्यनित्यत्वान भवतीत्यर्थः / तेनेति // 'यस्य विभाषा' For Private And Personal Use Only