________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 542 सिद्धान्तकौमुदीसहिता [कृदन्त 3053 / आदिकर्मणि क्तः कर्तरि च / (3-4-71) आदिकर्मणि यः क्तः स कर्तरि स्यात् / चाद्भावकर्मणोः / 3054 / विभाषा भावादिकर्मणोः / (7-2-17) भावे आदिकर्मणि च अदितो निष्ठाया इड्डा स्यात् / प्रस्वेदितश्चैत्रः / प्रस्वेदितं तेन / जि विदा' इति भ्वादिरत्र ग्रह्यते, बीद्भिः साहचर्यात् / विद्यतेस्तु स्विदित: इत्येव / 'जि मिदा' 'जि विदा' दिवादी भ्वादी च / प्रमेदित:-प्रमेदितवान् / प्रक्ष्वेदित:-प्रक्ष्वेदितवान् / प्रधर्षित:-प्रधर्षितवान् / धर्षितं तेन / 'सेट' किम् / प्रस्विन्नः / प्रस्विन्नं तेनेत्यादि / ___3055 / मृषस्तितिक्षायाम् / (1-2-20) सेण्निष्ठा किन्न स्यात् / मर्षित:-मर्पितवान् / तितिक्षायां' किम् / अपमृषितं वाक्यम् / अविस्पष्टमित्यर्थः / 3056 / उदुपधाद्भावादिकर्मणोरन्यतरस्याम् / (1-2-21) उदुपधात्परा भावादिकर्मणो: सेण्निष्ठा वा किन्न स्यात् / द्युतितम्द्योतितम् / मुदितं-मोदितं साधुना। प्रद्युतित:-प्रद्योतितः साधुः / प्रमुदित:दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियायाः आरम्भकालविशिष्टोंशः आदिकर्म / तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः / तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाभावात् भूते विहिता निष्ठा न प्राप्तेत्यारम्भः / आदिकर्मणि क्तः कर्तरि च // चाद्भावकर्मणोरिति // 'तयोरेव कृत्य' इत्यतस्तदनुवृत्तेरिति भावः / “प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः” इति भाष्ये उदाहृतम् / आरभ्यमाणकरणक्रियेति बोधः / विभाषा भावादिकर्मणोः // आदितो निष्ठाया इडेति // 'आदितश्च' इत्यतः आदित इति 'श्रीदितः' इत्यतः निष्ठाग्रहणं 'नेडशि' इत्यतो नेति चानुवर्तत इति भावः / निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते / प्रस्वेदितश्चैत्र इति // चैत्रकर्तृका आरभ्यमाणप्रखेदनक्रियेत्यर्थः / जीद्भिरिति // ञिः इत् येषान्ते जीतः, तैमिदिप्रभृतिभिरिति तदर्थः / स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् / विद्यतेस्त्विति // 'जि विदा गात्रप्रक्षरणे' इति देवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः / स्विदितः इति // 'विभाषा भाव' इति पक्षे इट् / कित्त्वनिषेधविधी विद्यतेर्ग्रहणाभावात् कित्त्वान्न गुणः / अत्र विदादीनाम् ‘आदितश्च' इति इट् प्रतिषिध्यते / भावादिकर्मणोस्तु पक्षे इट् / मृषस्तितिक्षायाम् // तितिक्षा क्षमा / सेपिनष्ठा किन्नेति // शेषपूरणमिदम् / 'निष्ठा शीङ्' इत्यतो निष्ठति 'न वा सट्' इत्यतस्सेण्नेति ‘असंयोगात्' इत्यतः किदिति चानुवर्तत इति भावः / उदुपधाद्भावादिकर्मणोः॥ भावे उदाहरति / मुदितमित्यादि // आदिकर्मण्युदाहरति / प्रद्युतिता-प्रद्योतितः साधुरिति // For Private And Personal Use Only