________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 541 लुभः क्त्वानिष्ठयोनित्यमिट् स्यान्न तु गायें / लुभितः / गायें तु, लुब्धः / 3049 / क्लिशः क्त्वानिष्ठयोः / (7-2-50) इड्डा स्यात् / ‘क्लिश उपतापे' (अस्य) नित्यं प्राप्ते ‘क्लिशू विबाधने' अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः। क्लिशितः-क्लिष्टः / 3050 / पूङश्च / (7-2-51) पूङः क्त्वानिष्ठयोरिड्डा स्यात् / 3051 / पूङः क्त्वा च / (1-2-22) पूङ: क्त्वा निष्ठा च सेट किन्न स्यात् / पवितः-पूतः / क्त्वाग्रहणमुत्तरार्थम् / ‘नोपधात्-' (सू 3324) इत्यत्र हि क्त्वैव सम्बध्यते / 3052 / निष्ठा शीविदिमिदिक्ष्विदिधृषः / (1-2-29) एभ्य: सेण्निष्ठा किन्न स्यात् / शयित:-शयितवान् / अनुबन्धनिर्देशो यङलुनिवृत्त्यर्थः / शेश्यित:-शेश्यितवान् / 'आदिकर्मणि निष्ठा वक्तव्या' (वा 2051) / तस्यैव विमोहनार्थकत्वात् / नतु देवादिकस्य, तस्य गाार्थकत्वात् / तदाह / न तु गायें इति // 'तीषसह' इति वायां विकल्प प्राप्ते निष्ठायान्तु 'यस्य विभाषा' इति निषेधे प्राप्ते वचनम् / लुभित इति // विमोहित इत्यर्थः / गाये तु लुब्ध इति // अभिकासावा. नित्यर्थः / ‘मतिबुद्धिपूजार्थेभ्यश्च' इति कर्तरि क्तः / क्लिशः क्त्वानिष्ठयोः // इड्डा स्यादिति शेषः / ‘स्वरतिसूति' इत्यतो वेत्यनुवृत्तेरिति भावः / नित्यं प्राप्त इति // 'आर्धधातुकस्येड्डलादेः' इत्यनेनेति भावः / विकल्पे सिद्धे इति // ऊदित्त्वादिति भावः / निष्ठायानिषेधे प्राप्ते इति // 'यस्य विभाषा' इत्यनेनेति भावः / पूङश्च // क्त्वानिष्ठयोरिति // ‘क्लिशः क्वानिष्टयोः' इत्यतस्तदनुवृत्तेरिति भावः / इट्वेति // 'स्वरतिसूति' इत्यतः वाग्रहणस्य 'इण्निष्ठायाम्' इत्यतः इट् इत्यस्य चानुवृत्तेरिति भावः / 'श्रयुकः' इति निषेधे प्राप्ते विकल्पोऽयम् / पूङ क्त्वा च / 'न वा सेट्' इत्यतो न सेट इत्यनुवर्तते / 'असंयोगात्' इत्यतः किदिति 'निष्ठा शीङ्' इत्यतो निष्ठति च / तदाह / पूङः क्त्वा निष्ठाचेत्यादि // ननु ‘न क्वा सेट्' इत्येव सिद्धे किमर्थमिह क्वाग्रहणमित्यत आह / क्त्वाग्रहणमुत्तरार्थमिति // तदेवोपपादयति / नोपधादित्यति // तत्र हि त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा 'पूङश्च' इत्येवोक्तौ तु 'निष्ठाशीङ' इत्यतो निष्ठाग्रहणमेवानुवर्तेतेति भावः / निष्ठा शीङ् // 'न वा सेट्' इत्यतः न सेडित्यनुवर्तते / 'असंयोगात्' इत्यतः किदिति च / तदाह / एभ्यस्सेडिति // शीडिति डकारस्य फलमाह / अनुबन्धेति // यङ्लुकि “श्तिपा शपा" इति निषेधार्थ इत्यर्थः / शेश्यितवानिति // अत्र कित्त्वनिषेधाभावात् कित्त्वान्न गुण इति भावः / आदिकर्मणि निष्ठा वक्तव्येति // For Private And Personal Use Only