________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 सिद्धान्तकौमुदीसहिता [कृदन्त 3043 / ऋणमाधमर्थे / (8-2-60) ऋधातो: क्ते तकारस्य नत्वं निपात्यते आधमर्यव्यवहारे / ऋतमन्यत् / 3044 / स्फायः स्फी निष्ठायाम् / (6-1-22) स्फीतः। __3045 / इग्निष्ठायाम् / (7-2-47) निरः कुषो निष्ठाया इट् स्यात् / 'यस्य विभाषा' (सू 3025) इति निषेधे प्राप्ते पुनर्विधिः / निष्कुषितः / 3046 / वसतिक्षुधोरिट् / (7-2-52) आभ्यां क्त्वानिष्ठयोनित्यमिट् स्यात् / उषित: / क्षुधितः / 3047 / अञ्चेः पूजायाम् / (7-2-53) पूजार्थादञ्चे: क्त्वानिष्ठयोरिट् स्यात् / अञ्चितः / गतौ तु अक्तः / 3048 / लुभो विमोहने / (7-2-54) शकलत्वजातिविशिष्ट अवयवार्थमनपेक्ष्य रूढोऽयम् / ततश्च भित्तशकलयोः पर्यायत्वान्न सह. प्रयोगः / भिदिक्रियाविवक्षामान्तु भित्तं भिन्नमिति भवतीति भाष्य स्पष्टम् / ऋणमाधमये // अधमर्णस्य कर्म आधमर्ण्यम् / आधमर्यव्यवहारे इति // स च अन्यदीयं द्रव्यं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः / ऋतमन्यदिति // सत्यमित्यर्थः / स्फायः स्फी // ‘स्फायी वृद्धौ' अस्य स्फीभावः स्यात् निष्ठायाम्परत इत्यर्थः / इण्निष्ठायाम् // ‘निरः कुषः' इति सूत्रमनुवर्तते / तदाह / निर इति // ननु 'आर्द्धधातुकस्येट' इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह / यस्येति // कुषधातोः तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेदकत्वात् 'यस्य विभाषा' इति प्राप्तस्येनिषेधस्य बाधनार्थम्पुनरिह विधानमित्यर्थः / इडित्यनुवर्तमाने पुनरिड्ग्रहणन्तु ‘स्वरतिसूति' इत्यतो वाग्रहणानुवृत्तिनिवृत्तये / वसतिक्षुधोरिट् // पञ्चम्यर्थे षष्ठी। क्त्वानिष्ठयोरिति // 'क्लिशः त्वानिष्ठयोः' इत्यतः तदनुवृत्तेरिति भावः / नित्यमिति // इडित्यनुवर्तमाने पुनरिग्रहणस्य ‘स्वरतिसूति' इत्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः / 'एकाच उपदेशे' इति इनिषेधवाधनार्थमिदं सूत्रम् / उषित इति // यजादित्वात् सम्प्रसारणम् , 'शासिवसिघसीनाञ्च' इति षः / अञ्चेः पूजायाम् // 'उदितो वा' इति क्वायां विकल्पे प्राप्ते निष्टायान्तु 'यस्य विभाषा' इति निषधे प्राप्ते वचनम् / अश्चित इति // 'नाञ्चेः पूजायाम्' इति नलोपनिषेधः / लुभो विमोहने // लुभ इति पञ्चमी / 'लुभ विमोहने' तुदादिः / विमोहनं व्यक्कुलीकरणमिति वृत्तिः / 'लुभ गार्थे ' दिवादिः / अत्र तौदादिकस्यैव प्रहणम् , For Private And Personal Use Only