________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 538 सिद्धान्तकौमुदीसहिता [कृदन्त सिद्धत्वात्प्राप्तस्यैटोऽभावश्च निपात्यते / क्षीबो मत्तः / कृशस्तनुः / उल्लाघो नीरोगः / 'अनुपसर्गात्' किम् / 3036 / आदितश्च / (7-2-16) आकारतो निष्ठाया इण्न स्यात् / ___ 3037 / ति च / (7-4-89) चरफलोरत उत्स्यात्तादौ किति / प्रफुल्तः / प्रक्षीबित: / प्रकृशितः / प्रोल्लाघितः / कथं तर्हि लोध्रदुमं सानुमत: प्रफुल्लम्' इति / 'फुल्ल विकसने' पचाद्यच् / सूत्रं तु फुल्तदिनिवृत्त्यर्थम् / 'उत्फुल्लसम्फुल्लयोरुपसङ्खथानम्' (वा 4843) / 3038 / नुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम् / (8-2-56) __एभ्यो निष्ठातस्य नो वा / नुन्नः-नुत्तः / विद' विचारणे, रौधादिक एव गृह्यते / उन्दिना परेण साहचर्यात् / विन्न:-वित्तः / वेत्तेस्तु विदितः / विद्यतेविन्नः / उन्दी। क्तवत्वेकदेशस्यापीति // क्षीबादिग्विति // क्षीबकृशोल्लाघेष्वित्यर्थः / क्तप्रत्ययस्यैवेति // नतु क्तवत्वेकदेशस्यापीत्यर्थः / अनर्थकत्वादिति भावः / तस्येति // तलोपस्येत्यर्थः / क्षीबो मत्त इति // क्षीबेः क्तः, तलोपः, इडभावश्च / कृशस्तनुरिति / कृशेः क्तः, तलोपः, इडभावश्च / उल्लाघो नीरोग इति / / लाघेः क्तः, तलोपः, इडभावश्च / अत्र मत्तादिरेवार्थः निपातनबलात् / अनुपसर्गात्किमिति // अत्र फुल्त इति प्रत्युदाहरणं विवक्षन् तत्र विशेषमाह / आदितश्च // निष्ठाया इण्न स्यादिति // 'श्वीदितः' इत्यतो निष्ठायामिति ‘नेशि' इत्यतो नेडिति चानुवर्तते इति भावः / ति च // 'चरफलोश्च' इति सूत्रानुवृत्तिम्मत्वा आह / चरफलोरिति // अत उत्स्यादिति // 'उत्परस्यातः' इत्यतस्तदनुवृत्तेरिति भावः / कितीति // “दीर्घ इणः किति' इत्यतः मण्डूकप्लुत्या तदनुवर्तते इति भावः / वस्तुतस्तु कितीत्यनुवृत्तिनिर्मूला निष्फला च / तयो. स्सेटकत्वेन निष्ठां विना तकारादिप्रत्ययाभावात् / कथन्तीति // प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वासम्भवादिति भावः / समाधत्ते / फुल्लेति / / ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यत आह / सूत्रन्त्विति // उत्फुल्ल सम्फुल्लयोरिति // निष्ठातस्य लत्वनिपातनमिति शेषः / सोपसर्गाथै वचनम् / नुदविदो. न्दी // ह्रीधातोरप्राप्ते इतरेभ्यो नित्यम्प्राप्ते नत्वविकल्पोऽयम् / रौधादिक इति // 'विद विचारणे' इत्ययमित्यर्थः / वेत्तेस्त्विति // ‘विद ज्ञाने' इत्यस्येत्यर्थः / अयं सेट, अनिट्केष्वनन्तर्भावात् / तदाह / विदित इति // अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वनेति भावः / विद्यतेर्विन इति // 'विद सत्तायाम्' इत्ययमनिट ‘रदाभ्याम्' इति नित्यनत्वमिति For Private And Personal Use Only