________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 537 अवाते इति च्छेदः / निः पूर्वाद्वातनिष्ठातस्य नत्वं स्याद्वातश्चेत्कर्ता न / निर्वाणोऽग्निर्मुनिर्वा / वाते तु निर्वातो वातः / 3030 / शुषः कः / (8-2-51) निष्ठात इत्येव / शुष्कः / 3031 / पचो वः / (8-2-52) पकः / 3032 / क्षायो मः / (8-2-53) क्षामः / 3033 / स्त्यः प्रपूर्वस्य / (6-1-23) प्रात्स्त्यः सम्प्रसारणं स्यान्निष्ठायाम् / 3034 / प्रस्त्योऽन्यतरस्याम् / (8-2-54) निष्ठातस्य मो का स्यात् / प्रस्तीम:-प्रस्तीतः / 'प्रात्' किम् / स्त्यानः / 3035 / अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः / (8-2-55) भि फला, फुल्लः / निष्ठातस्य लत्वं निपात्यते / क्तवत्वेकदेशस्यापीदं निपातनमिष्यते / फुल्लवान् / क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः / तस्य निर्वाणोऽग्निर्मुनिति / / नष्टः उपरतः इति क्रमेणार्थः / 'गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः / निर्वातो वात इति // अत्र वातस्य कर्तृत्वान्नत्वन्नेति भावः / 'निर्वाणो दीपो वातेन' इत्यत्र तु वातस्य करणत्वेन विवक्षितत्वात्कर्तृत्वाभावात् नत्वनिर्वाह्यम् / भावे तु निर्वातं वातेन / शुषः कः॥ निष्ठात इति // शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् / पचो वः / / पचेः परस्य निष्ठातस्य वः स्यादित्यर्थः / पक्व इति // वत्वस्यासिद्धत्वात् कुत्वम् / क्षायो मः // क्ष क्षये' इत्यस्मात् परस्य निष्टातस्य मः स्यादित्यर्थः / क्षाम इति // 'आदेचः' इत्यात्वम् / 'गत्यर्थाकर्मक' इति कर्तरि क्तः / क्षीण इत्यर्थः / अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः / स्त्यः प्रपूर्वस्य // स्त्यै इत्यस्य कृतात्वस्य स्त्य इति षष्ठ्यन्तम् / 'प्यङस्सम्प्रसारणम्' इत्यतस्सम्प्रसारणमिति ‘स्फायः स्फी' इत्यतो निष्ठायामिति चानुवर्तते / तदाह / प्रादित्यादि // सम्प्रसारणे पूर्वरूपे 'हलः' इति दीर्घ प्रस्ती त इति स्थिते प्रस्त्योऽन्यतरस्याम् // प्रस्त्य इति पञ्चमी / प्रपूर्वात्स्त्यैधातोरित्यर्थः / निष्ठातस्य म इति शेषः। प्रस्तीम इति // सङ्घीभूत इत्यर्थः / अनुपसर्गात् // एते निपात्यन्ते उपसर्गात् परा न चेदित्यर्थः / लत्वमिति / / 'आदितश्च' इति इडभावः, 'चरफलोश्च' इत्युत्त्वञ्च सिद्धमिति भावः / 'फल निष्पत्तौ' इत्यस्य तु नात्र ग्रहणम् , इडभावस्यापि निपात्यत्वापत्तेः / ननु तवतुषत्यये फुल्लवानिति कथम् / क्तवतुप्रत्यये क्तस्यानर्थकत्वेन फुल्लशब्दनाग्रहणादित्यत आह / For Private And Personal Use Only