________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त (सू 3328) इति क्त्वायां वेटत्वादिह नेट् / समक्त: / 'अनपादाने' किम् / उदक्तमुदकं कूपात् / नत्वस्यासिद्धत्वात् ‘वश्व-' (सू 294) इति षत्वे प्राप्ते, 'निष्ठादेशः षत्वस्वरप्रत्ययेड्डिधिषु सिद्धो वाच्यः' (वा 4773) / वृक्णः / वृक्णवान् / __ 3026 / परिस्कन्दः प्राच्यभरतेषु / (8-3-75) पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते / परिस्कन्दः / 'प्राच्य-' इति किम् / परिष्कन्दः-परिस्कन्दः / परेश्च' (सू 2399) इति षत्वविकल्पः। 'स्तन्भेः' (सू 2272) इति षत्वे प्राप्ते / 3027 / प्रतिस्तब्धनिस्तब्धौ च / (8-3-114) अत्र षत्वं न स्यात् / 3028 / दिवोऽविजिगीषायाम् / (8-3-49) दिवो निष्ठातस्य नः स्यादविजिगीषायाम् / द्यून: / विजिगीषायां तु, द्यूतम् / 3029 / निर्वाणोऽवाते / (8-2-50) समन इति // सङ्गत इत्यर्थः / सम्पूर्वात् अञ्चुधातोः कः ‘आर्धधातुकस्येट्' इति प्राप्तस्य इटो निषेधः। 'अनिदिताम्' इति नलोपः / चस्य कुत्वम्। उदक्तमुदकं कूपादिति // उद्धृतमित्यर्थः / अत्रापादानसमभिव्याहारसत्वात् नत्वन्नेति भावः / 'ओ व्रश्चू छेदने' सस्य श्चत्वेन निर्देशः, अस्मात्क्तः, 'अहिज्या' इति सम्प्रसारणम् , ऊदित्त्वेन वेटकत्वादिह 'यस्य विभाषा' इति नेट , चस्य कुत्वेन कः, 'ओदितश्च' इति निष्ठानत्वं, तस्यासिद्धत्वेन झल्परत्वात् 'स्कोः' इति सलोपः, णत्वम् , वृक्ण इति रूपमिति स्थितिः। तत्र नत्वस्यासिद्धत्वेन झल्परत्वात् 'वश्व' इति षत्वं स्यादित्यत आह / निष्ठादेशष्षत्वेति / / तथा च 'वश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः' इति षत्वे कर्तव्ये नत्वस्यासिद्धत्वाभावेन झल्परकत्वाभावान्न षत्वमित्यर्थः / स्वरप्रत्ययेडिधिषूदाहरणानि भाष्ये स्पष्टानि / परिस्कन्दः प्राच्यभरतेषु // 'अपदान्तस्य मूर्धन्यः' इत्यधिकारे इदं सूत्रम् / पूर्वेणेति // ‘परेश्व' इति पूर्वसूत्रम् / परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः / तेन षत्वविकल्पे प्राप्ते प्राच्यभरतेषु षत्वाभावो निपात्यत इत्यर्थः / परिस्कन्द इति // परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः / दिवो // अविजिगीषायामिति छेदः / धून इति // स्तुत इत्यर्थः / 'च्छोः' इत्यूठ / विजिगीषायान्तु चूतमिति / द्यूतस्य विजिगीषया प्रवृत्तेरिति भावः / निर्वाणोऽवाते // कर्ता नेति // निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च / तस्मिन् धात्वर्थे यदि वायुः कर्ता तदा नत्वनेत्यर्थः / For Private And Personal Use Only