________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 सिद्धान्तकौमुदीसहिता [भ्वादि 2263 / न शसददवादिगुणानाम् / (6-4-126) शसेर्ददेवकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न / दददे / दददाते / दददिरे / 'प्वद 18 स्वर्द 19 आस्वादने'। अयमनुभवे सकर्मकः / रुचावकर्मकः / 2264 / धात्वादेः षः सः / (6-1-64) धातोरादेः षस्य सः स्यात् / 'सात्पदाद्योः' (2123) इति षत्वनिषेधः / अनुस्वदते / सस्वदे। स्वदेते / सस्वर्द / * उर्द 20 माने क्रीडायां च'। 2265 / उपधायां च / (8-2-78) धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् / ऊर्दते। न शसददेति // शस दद वादिगुण एषान्द्वन्द्वः / अवयवषष्ठी / गुणशब्देन विहित एव गुणशब्देन विवक्षितः / अन्यथा शसिददिग्रहणवैयर्थ्यात् / अत एकहल्मध्य इत्यस्मात् अत इति, वसोरेद्धावित्यतः एदिति, अभ्यासलोपइति, चानुवर्तते / तदाह / शसेरित्यादिना // गुणशब्देनेति किम् / पेचे, अत्र पचेरकारस्य गुणत्वेपि गुणशब्देन विहितत्वाभावान्नायनिषेधः / पृधातोः पपरतुरिति तु गुणस्योदाहरणम् / गुणशब्देन विहितः यः अर् तदवयवत्वादकारस्येति बोध्यम् / ददद इति // ददेर्लिटस्तादेशस्य एशि द्वित्वे अत एकहल्मध्य इति प्राप्तावे. त्वाभ्यासलोपो न भवतः / प्वद स्वदेति // आस्वादनं अनुभवः / प्रीतिविषयीभावात्मिका रुचिर्वा / तदाह / अयमिति // प्रत्येकाभिप्रायमेकवचनम् / धात्वादेरिति // ष इति षष्टयन्तम् / तदाह / धातोरादेः षस्य सस्स्यादिति // षकारस्य सः स्यादित्यर्थः / धातुग्रहणति / षट् / अत्र धात्वादित्वाभावान्न सकारः / आदिग्रहणं किम् / लषति // न चैवमपि षकारीयतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम् / आदेच उपदेशेऽ. शितीत्यतः उपदेश इत्यनुवृत्तेः / एवञ्च षडित्यादावपि उपदेशग्रहणानुवृत्यैव व्यावृत्तिसिद्धेातुग्रहणं भाष्ये प्रत्याख्यातम् / ननु धातुपाठे स्वदस्वर्देत्येवं सकार एव उपदिश्यताम् / एवञ्च धात्वादेष्यस्स इत्यपि मास्तु इति चेन्मैवम् / ण्यन्तात् लुडि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् / धातुपाटे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाभावेन षत्वासम्भवात् / नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात् षत्वापत्तिरित्यत आह / सात्पदाद्योरिति / सस्वद इति // लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नति भावः / उर्देति // चकारादास्वादनेपीति केचित् / उपधायाश्चेति // सिपि धातोरित्यतः धातोरिति। •रुपधाया इत्यतः वारिक इति, हलिचेत्यतः हलीति, चानुवर्तते / उपधयोरित्यर्थे उपधायामित्यार्षम् / तदाह / धातोरित्यादि / ऊर्दत इति // अत्र धातोः रेफवान्तत्वाभावात् रुिपधाया इत्यस्य हलिचेत्यस्य चाप्राप्तौ उपधायाश्चेत्यारम्भः / धातोरित्यभावे पदाधिकारस्थत्वात् For Private And Personal Use Only