________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा 51 2262 / इदितो नुम्धातोः। ( 7.1-58) स्कुन्दते / चुस्कुन्दे / श्विदि 10 श्वैत्ये'। अकर्मकः ।श्विन्दते / शिश्विन्दे। ‘वदि 11 अभिवादनस्तुत्योः' / वन्दते / ववन्दे / ‘भदि 12 कल्याणे सुखे च'। भन्दते / बभन्दे / 'मदि 13 स्तुतिमोदमदस्वप्नकान्तिगतिषु'। मन्दते / ममन्दे / 'स्पदि 14 किञ्चिन्चलने' / स्पन्दते / पस्पन्दे / 'क्लिदि 15 परिदेवने'। शोक इत्यर्थः / सकर्मक: / क्लिन्दते चैत्रम् / चिक्लिन्दे / * मुद 16 हर्षे' / मोदते। ‘दद 17 दाने' / ददते / लिण्णिमित्तकत्वाभावात् लिण्णिमित्तकादेशादित्वविरहादेत्वाभ्यासलोपौ निर्वाधाविति भावः / दाधिता / दधिष्यते / दधताम् / अदधत। दधेत / दधिषीष्ट / अदधिष्ट / अदधिष्यत / स्कु. दीति // उत्प्लवनमुत्प्लुत्य गमनम् / इदित इति // इत् ह्रस्व इकारः इत् इत्संज्ञकः यस्य सः इदित् , तस्येति विग्रहः / इत्संज्ञकेदन्तधातोरित्यर्थः / तेन चक्षिङादी न दोषः / नुमि मकार इत् / उकार उच्चारणार्थः / मित्वादन्त्यादचः परः। स्कुन्दत इति // नश्चापदान्तस्येत्यनुस्वारः परसवर्ण: / चुस्कुन्द इति // लिटि द्वित्वे शपूर्वाः खय इत्यभ्यासे ककारदिशध्यते / कुहोश्चुरिति तस्य कुत्वेन चकारः। श्विदीति // श्वैत्यम् श्वैत्यकरणम् / अकर्मक इति // चैत्यस्य धात्वर्थोपसङ्ग्रहादिति भावः / ततश्च विन्दयति देवदत्तं यज्ञदत्त इत्यादी गतिबुद्धिप्रत्यवसानेत्यादिना अकर्मककार्य द्वितीया भवति / श्वेतीभवनं वा श्वैत्यम् / श्विन्दत इति // श्वेतीभवतीत्यर्थः / इदित्वान्नुम् / अनुस्वारपरसवौँ / नुमिकृते गुरुमत्वेपि इजादित्वाभावादाम् नेति भावः / वदीति ॥अभिवादनं आशीर्वादः, तत्कारणभूतो व्यापारः प्रणामादिरभिवादनम् / वन्दत इति // इदित्वान्नुम् / ववन्द इति // नुमि कृते अकारस्य संयुक्तहलमध्यस्थत्वादेत्वाभ्यासलोपो नेति भावः / भदीति // कल्याणं शुभक्रिया, सुखं मुखीभावः / भन्दत इति // इदित्वान्नुम् / बभन्द इति // अभ्यासे भकारस्य जशभावेन बकारः / नुमि अकारस्य संयुक्तहलमध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः / मदीति // मोदः सन्तोषः / मदः गर्वः / मन्दत इति // इदित्वान्नुम् / ममन्द इति // नुमि सति संयुक्तहलमध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः / स्पदीति // अकर्मकः / स्यन्दत इति // इदित्वान्नुम् / पस्पन्द इति // शपूर्वाः खय इत्यभ्यासे पकारः शिष्यते / क्लिदीति // परिवेदनशब्दं व्याचष्टे / शोक इति // स्मृत्वा क्लेशः शोकः / तदाह / सकर्मक इति। क्लिन्दते चैत्रमिति // अतीतञ्चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः / इदित्वान्नुम् / चिक्लिन्द इति // अभ्यासे ककारस्य चुत्वेन च इति भावः / मुदेति // हर्षः तुष्टिः / मोदत इति // शपि लघूपधगुणः / मुमुद इति // असंयोगादिल्किदिति कित्वान्न गुणः / ददेति // न ममेति त्यागो दानं। न तु द्रव्यत्यागः / तथा सति धात्वर्थोपसङ्ग्रहादकर्मकत्वापत्तेः / For Private And Personal Use Only