________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्त इत्ययं तु न गृह्यते, सानुबन्धकत्वात् / 'मृदुतया दुतया' इति माघः / गूनः / 'पूजो विनाशे' (वा 4833) / पूना यवाः / विनष्टा इत्यर्थः / पूतमन्यत् / 'सिनोते सकर्मकर्तृकस्य' (वा 4834) / सिनो प्रासः / 'पास' इति किम् / सिता पाशेन सूकरी / कर्मकर्तृकस्य' इति किम् / सितो ग्रासो देवदत्तेन / 3019 / ओदितश्च / (8-2-45) भुजो, भुमः / 'टु ओ श्वि', उच्छूनः / ओ हाक् , प्रहीण: / 'स्वादय ओदितः' इत्युक्तम् / सून:-सूनवान् / दून:-दूनवान् / ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् , उड्डीनः / 3020 / द्रवमूर्तिस्पर्शयोः श्यः / (6-1-24) द्रवस्य मूर्ती काठिन्ये स्पर्शे चार्थे श्यैङः सम्प्रसारणं स्यान्निष्ठायाम् / 3021 / श्योऽस्पर्शे / (8-2-47) उपतापे इत्यादि / गून इति // गुधातोः क्ते दीर्घः / पूजओ विनाशे इति // वार्तिकमिदम् / विनाशार्थात् पूजः परस्य निष्ठातस्य नत्वमित्यर्थः / सिनोरिति // वार्तिकमिदम् / कमैव कर्ता कर्मकर्ता, ग्रासः कर्मकर्ता यस्य सः ग्रासकर्मकर्तृकः तस्मात् ‘षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः। ओदितश्च // ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः / भुग्न इति // नत्वस्यासिद्धत्वात् जस्य पूर्वद्दुत्वम् / ततो नत्वम् / उच्छ्रन इति // उत्पूर्वात् 'टु ओ श्वि' इति धातोः क्तः, यज्ञादित्वात्सम्प्रसारणम् , पूर्वरूपम् , 'श्वीदितः' इति नेट, हल इति दीर्घः, निष्ठानत्वम् / प्रहीण इति // 'घुमास्था' इति ईत्त्वं, नत्वं, 'कृत्यचः' इति णत्वम् / स्वादय इति // 'घूङ् प्राणिप्रसवे' इत्याद्या नव धातवः ओदित इति दिवादिगणे उक्तमित्यर्थः / सून इति // धूङः क्तः, नत्वं 'श्रयुकः किति' इति इनिषेधः / दून इति // 'दूङ् परितापे' अस्मात् क्तः, खादित्वेन ओदित्वानत्वम् / ननु ‘डीङ विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेटकत्वात् उगन्तत्वाभावेन ‘श्रयुकः किति' इति निषेधस्याप्रवृत्तेरित्यत आह / ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेडिति // इटि सति निष्ठातस्य ओदितः डीङः परत्वाभावान्नत्वाप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः / द्रवमूर्ति // ‘श्यैङ गतौ' इत्यस्य कृतात्वस्य श्य इति षष्ठी। द्रवमूर्तिश्च स्पर्शश्चेति विग्रहः / मूर्तावित्यस्य विवरणम् / काठिन्ये इति // सम्प्रसारणं स्यादिति // ‘ध्यङस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / तथाच श्यै ङः क्ते आत्त्वे सम्प्रसारणे पूर्वरूप शि त इति स्थिते / श्योऽस्पर्श // श्यः अस्पर्शे इति छेदः / दीर्घ इति // नत्वात्प्रागेव 'हलः' इति दीर्घ इत्युचितम् / नत्वस्य For Private And Personal Use Only