________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 533 वान् / क्षुतः / 'ऊर्णोतेर्नुवद्भावो वाच्यः' (वा 1751) / तेन एकाच्त्वान्नेट् / ऊर्गुत: / नुतः / वृतः / 3016 / रदाभ्यां निष्ठातो नः पूर्वस्य च दः। (8-2-42) रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् / निष्ठापेक्षया पूर्वस्य धातोकारस्य च / शू 'ऋत इत्-' (सू 2390) / रपरः, णत्वम् / शीर्णः / बहिरङ्गत्वेन वृद्धरसिद्धत्वान्नेह / कृतस्यापत्यं कार्ति: / भिन्नः / छिन्नः / 3017 / संयोगादेरातो धातोर्यण्वतः। (8-2-43) निष्ठातस्य न: स्यात् / द्राणः / स्त्यान: / ग्लानः / 3018 / ल्वादिभ्यः / (8-2-44) एकविंशतेह्लादिभ्यः प्राग्वत् / लूनः / ज्या, 'ग्रहिज्या' (सू 2412) / जीनः / 'दुग्वोर्दीर्घश्च' (वा 4832) / 'दु गतौ' / दून: / 'टु दु उपतापे' श्रित इत्यादी इनिषधस्मारकमिदम् / क्षुत इति // 'टु क्षु शब्द' अस्मात् क्तः / ननु ऊर्गुत इति कथम् / अनेकाच्कत्वेन 'श्रयुकः' इति निषेधस्याप्रवृत्तेरित्यत आह / ऊोतेर्नुवदिति // वार्तिकमिदम् / रदाभ्याम् / रदाभ्यामित्यकारावुच्चारणार्थो / तदाह। रेफदकाराभ्यामिति॥ निष्ठायाः त् निष्ठात् , तस्य निष्ठात इति विग्रहः / तदाह / निष्ठातस्येति // निष्ठातकारस्ये. त्यर्थः / नस्स्यादिति // नकारस्स्यादित्यर्थः। सूत्रे न इति प्रथमान्तम् / अकार उच्चारणार्थः / दकारस्य चेति // नकार इत्यनुषज्यते / सूत्रे दः इति षष्ठ्यन्तमिति भावः। चरितम् उदितम् इत्यत्र तु नत्वन्न / निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाभावात् / रेफात्परस्योदाहरति / शृ इति // शृधातोः क्तप्रत्ययसूचनमिदम् / ननु कृतस्यापत्यकार्तिः / अत इन , आदिवृद्धिः, रपरत्वम् / अत्र निष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह / बहिरङ्गत्वेनति / / दात्परस्योदाहरति / भिन्नम्, छिन्नमिति / अत्र निष्ठातकारस्य धात्वन्तदकारस्य च नत्वमिति भावः / संयोगादेः // निष्ठातस्य नस्स्यादिति // शेषपूरणमिदम् / द्राण इति // 'द्रा कुत्सायाङ्गतौ ' अस्मात् क्तः, नत्वम् , णत्वम् / ग्लान इति // 'ग्लै हर्षक्षये' 'आदेचः' इत्यात्त्वे नत्वम् / ल्वादिभ्यः॥ एकविंशतेरिति // क्रयादिषु प्वादयो द्वाविंशतिः, तेषु आद्यम्पूजं विहाय ल्वादिभ्यः एकविंशतेरित्यर्थः / ज्येति // धातुसूचनम् / अहिज्येति // सम्प्रसारणसूचनम् / जीन इति // ज्या त इति स्थिते 'संयोगादेः' इति निष्ठानत्वस्यासिद्ध. त्वात् ततः प्रागेव सम्प्रसारणे पूर्वरूपे च कृते आतः परत्वाभावात् 'संयोगादेरातः' इति नत्वस्याप्राप्तावनेन नत्वम् / दुग्वोर्दीर्घश्चेति // वार्तिकमिदम् / दु गु आभ्याम्परस्य निष्ठातस्य नत्वं प्रकृतेदीर्घश्च इत्यर्थः / ‘मृदुतया दुनया' इति माघकाव्य दुतशब्दं साधयितुमाह / टु दु For Private And Personal Use Only