________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 सिद्धान्तकौमुदीसहिता [कृदन्त 3012 / क्तक्तवतू निष्ठा / (1-1-26) .. एतौ निष्ठासंज्ञौ स्तः / 3013 / निष्ठा / (3-2-102) भूतार्थवृत्तेर्धातोनिष्ठा स्यात् / तत्र ‘तयोरेव-' (सू 2833) इति भावकर्मणोः क्त: / ' कर्तरि कृत्' (सू 2832) इति कर्तरि क्तवतुः / उकावितौ / स्नातं मया / स्तुतस्त्वया विष्णुः / बिष्णुर्विश्वं कृतवान् / / 3014 / निष्ठायामण्यदर्थे / (6-4-60) ण्यदर्थो भावकर्मणी, ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् / 3015 / क्षियो दीर्घात् / (8-2-46) दीर्घातिक्षयो निष्ठातस्य न: स्यात् / क्षीणवान् / भावकर्मणोस्तु क्षित: कामो मया / ' श्रयुक: किति' (सू 2381) / श्रित:-श्रितवान् / भूत:-भूत प्रकृतिविशेषरूपाणि भूते कर्तरीति प्रत्ययार्थविशेषणञ्च तदतिकमार्थ इत्यर्थः / क्तक्तवतू निष्ठा // क्त, क्तवतु अनयोर्द्वन्द्वः / निष्ठति प्रत्येकाभिप्रायमेकवचनम् / निष्ठा // भूते इति धातोरिति चाधिकृतम् / तदाह / भूतार्थेत्यादि // भावकर्मणोः क्त इति // तथाच क्तप्रत्ययविषये कर्तरीति न सम्बध्यते इति भावः / कर्तरि क्तवतुरिति // कृत्यक्तखलानामेव भावकर्मणोर्विधानादिति भावः / 'तयोरेव कृत्यक्त' इत्यत्र 'लः कर्मणि' इत्यस्मात् सकर्मकेभ्यः कर्मणि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते / ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वा उदाहरति / स्नातम्मयेति // अकर्मकत्वात् भावे क्तः / स्तुतस्त्वया विष्णुरिति // सकर्मकत्वात् कर्मणि क्तः / कर्तरि क्तवतुमुदाहरति / विष्णुर्विश्वं कृतवानिति // निष्ठायामण्यदर्थे // ण्यदर्थो भावकर्मणी इति // 'ऋहलोः' इति ण्यतः कृत्यसंज्ञकस्य तयोरेवेति भावकर्मणोरेव प्रवृत्तेरिति भावः / ततोऽन्यत्रेति // कर्तरीत्यर्थः / क्तवताविति फलितम् / क्षियो दीर्घः स्यादिति // क्षिय इति पूर्वसूत्रमनुवर्तते / 'युप्लुवोर्दीर्घश्छन्दसि' इत्यतः दीर्घ इति चेति भावः / क्षियो दीर्घात् // दीर्घादिति क्षियो विशेषणम् / तदाह / दीर्घात् क्षिय इति // दीर्घान्तादित्यर्थः / निष्ठातस्य न इति // ‘रदाभ्याम्' इत्यतस्तदनुवृत्तेरिति भावः / क्षीणवानिति // क्षि. धातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे ' इति दीर्घः, तकारस्य नत्वम् , षात्परत्वाण्णः / क्षितः कामो मयेति // क्षपित इत्यर्थः / ‘क्षि क्षये' इत्यस्मात् अन्तर्भावितण्यर्थात्कर्मणि तः / भावे तु क्षितं कामेनेत्युदाहार्यम् / अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः। दीर्घान्तत्वाभावात् 'क्षियो दीर्घात्' इति नत्वं न / युकः कितीति // For Private And Personal Use Only