________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / ___3005 / राजनि युधिकृतः / (3-2-95) कनिप् स्यात् / युधिरन्त वितण्यर्थः / राजानं योधितवान्राजयुध्वा / राजकृत्वा / 3006 / सहे च / (3-2-96) कर्मणीति निवृत्तम् / सहयुध्वा / सहकृत्वा / 3007 / सप्तम्यां जनेर्डः / (3-2-97) सरसिजम् / मन्दुरायां जातो मन्दुरज: / 'ङ्यापो:-' (सू 1001) इति द्वस्वः / 3008 / पञ्चम्यामजातौ। (3-2-98) जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्ड: स्यात् / संस्कारजः / अदृष्टज: / 3009 / उपसर्गे च संज्ञायाम् / (3-2-99) 'प्रजा स्यात्सन्ततौ जने'। 3010 / अनौ कर्मणि / (3-2-100) अनुपूर्वाजनेः कर्मण्युपपदे डः स्यात् / पुमांसमनुरुध्य जाता पुमनुजा / 3011 / अन्येष्वपि दृश्यते / (3-2-101) अन्येष्वप्युपपदेषु जनेर्ड: स्यात् / अजः / द्विजो ब्राह्मणः / (ब्राह्मणजः) अपिशब्दः सर्वोपाधिव्यभिचारार्थः / तेन धात्वन्तरादपि कारकान्तरेष्वपि कचित् / परितः खाता परिखा। पुनः विग्रहणेन निवृत्तेः, पारं दृष्टवान् / राजनि युधिकृतः // युधि, कृञ् अनयोस्समाहारद्वन्द्वात्पञ्चमी / क्वनिप् स्यादिति // राजनि कर्मण्युपपदे भूतार्थायुधेः कृअश्च क्वनिबित्यर्थः / ननु युधेरकर्मकत्वात् तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह / युधिरन्तर्भावितेति // राजकृत्वेति // राजानं कृतवानित्यर्थः / सहे च // सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः / सप्तम्याञ्जनेर्डः // सप्तम्यन्ते उपपदे जनेः भूतार्थाडु इत्यर्थः / सरसिजमिति || डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / 'हलदन्तात्' इति 'तत्पुरुषे कृति' इति वा अलुक् / मन्दुरज इति // “वाजिशाला तु मन्दुरा" इत्यमरः / पञ्चम्यामजातौ // जनेरिति // भूतार्थादिति शेषः / संस्कारजमिति // संस्काराज्जातमित्यर्थः / उपसर्गे च // जनेर्ड इति शेषः। संज्ञायामिति समुदायोपाधिः / अनौ कर्मणि // ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यर्थस्य कथमन्वय इत्यत आह / पुमांसमनुरुध्येति // अनुरुध्य जननं धात्वर्थ इति भावः / पुमनुजेति // पुंस् इति पूर्वपदे संयोगान्तलोप इति भावः / अन्येष्वपि दृश्यते // अज इति // न जात इत्यर्थः / द्विजो ब्राह्मण इति // द्विर्जातः इत्यर्थः / “मातुर्यदने जायन्ते द्वितीयं मैञ्जिबन्धनात्" इत्यादिस्मृतेरिति भावः / अपिशब्द इति // ‘सप्तम्याञ्जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि For Private And Personal Use Only