________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 सिद्धान्तकौमुदीसहिता [कृदन्त उष्णं भुङ्क्ते कदाचित् / इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय 'उत्प्रतिभ्यामाङि सर्तेरुपसङ्घयानम्' इति पठितम् / हरदत्तमाधवादिभिश्च तदेवानुमृतम् / एतच्च भाष्यविरोधादुपेक्ष्यम् / प्रसिद्धश्वोपसर्गेऽपि णिनिः / ‘स बभूवोपजीविनाम्' अनुयायिवर्ग:' / 'पतत्यधो धाम विसारि' / 'न वञ्चनीया: प्रभवोऽनुजीविभिः' इत्यादौ / 'साधुकारिण्युपसङ्घयानम्' (वा 2038) 'ब्रह्मणि वदः' (वा 2039) अताच्छील्यार्थ वार्तिकद्वयम् / साधुदायी / ब्रह्मवादी / 2989 / कर्तर्युपमाने / (3-2-79) णिनि: स्यात् / उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् / उष्ट्र इव क्रोशति उष्टक्रोशी / ध्वाङ्करावी / अताच्छील्यार्थ जात्यर्थं च सूत्रम् / ‘कर्तरि' किम् / अपूपानिव भक्षयति माषान् / ' उपमाने' किम् / उष्ट्रः क्रोशति / 2990 / व्रते / (3-2-80) णिनि: स्यात् / स्थण्डिलेशायी / तद्भुनयन्नुदाहरति / उष्णभोजीति // उष्णभोजनशील इत्यर्थः / उपसर्गभिन्न एवेति // अनुपसर्ग इत्यनुवर्तते / सुग्रहणन्तु 'सत्सूद्विष' इति सूत्रात् उपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः / उत्प्रतिभ्यामिति // उत्प्रतिभ्याम्परे आडि प्रयुज्यमाने सति तत्पूर्वात्सर्तेणिनेरुपसङ्ख्यानमिति तदर्थः / उदासारिणी प्रत्यासारिणीत्युदाहरणम् / भाष्यविरोधादिति // सुग्रहणमुपसर्गग्रहणानुवृत्तिनिवृत्त्यर्थम् / उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोणिनिरित्येव भाष्ये उदाहृतत्वादिति भावः / तथाच ‘उत्प्रतिभ्यामाङि सर्तेः' इति वचननादर्तव्यम् / भाष्ये तत्पाठस्तु प्राक्षिप्त एवेति भावः / अत एव 'अनुगादिनः' इति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् / उपसर्गभिन्न एव सुपि णिनिरिति मतं शिष्टप्रयोगविरुद्धञ्चेत्याह / प्रसिद्धश्चोपसर्गेऽपि णिनिरिति // इत्यादावित्यत्रान्वयः / साधुकारिणीति // कृञ्ग्रहणं . सर्वधातूपलक्षणम् / साधुकारीत्यादिशब्दविषये तत्सिद्ध्यर्थ णिनेरुपसङ्ख्यानमित्यर्थः / साधुशब्दे उपपदे धातोर्णिनिरिति यावत् / भाष्ये साधुकारी साधुदायीत्युदाहरणात् / ब्रह्मणि वद इति // णिनेरुपसङ्ख्यानमिति शेषः / ननु 'सुप्यजातौ' इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह / अताच्छील्यार्थमिति // साधुदायीति // आतो युक् / ब्रह्मवादीति // ब्रह्म वेदः / कर्तर्युपमाने // कतुरुपमानमिति // चेदित्यध्याहार्यम् / ननु ‘सुप्यजातो' इति सिद्धे किमर्थमिदमित्यत आह / अताच्छील्यार्थमिति // व्रते // णिनिः स्यादिति // सुप्युपपदे णिनिः स्यात् For Private And Personal Use Only