________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / राण। 2980 / अन्येभ्योऽपि दृश्यन्ते / (3-2-75) छन्दसीति निवृत्तम् / मनिन् कनिप् वनिप् विच् एते प्रत्ययाः धातोः स्युः। ___ 2981 / नेडशि कृति / (7-2-8) वशादेः कृत इण्न स्यात् / श, सुशर्मा / प्रातरित्वा / 2982 / विडनोरनुनासिकस्याऽऽत् / (6-4-41) अनुनासिकस्य आत्स्यात् / विजायत इति विजावा / ओण, अवावा / विच् , रोट् / रेट् / सुगण् / 2983 / विप्च / (3-2-76) अयमपि दृश्यते / ‘सत्सूद्विष-' (सू 2975) इति त्वस्यैव प्रपञ्चः। उखासत् / पर्णध्वत् / वाहभ्रट् / 2984 / अन्तः / (8-4-20) . पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् / हे प्राण / इति विग्रहः / अन्येभ्योऽपि दृश्यन्ते // 'विजुपे छन्दसि' 'आतो मनिन्कनिब्वनिपश्च' इत्यधिकारे इदं सूत्रम् / निवृत्तमिति // व्याख्यानादिति भावः / मनिनि अन्यो नकार इत् इकार उच्चारणार्थः / क्वनिपि वनिपि च पकार इत् , इकार उच्चारणार्थः। विचि चकार इत् , इकार इत् / नेवशि कृति // षष्ठ्यर्थे सप्तम्यौ / वशा कृद्विशेष्यते / तदादिविधिः। तदाह / वशादेरिति // सुशर्मेति // शृधातोर्मनिन् / प्रातरित्वेति // इण्धातोः क्वनिप् / विड्डनोरनुनासिकस्याऽऽत् // विड्डनोरिति सप्तमी / अनुनासिकस्य आदिति छदः / विजावेति // जनेर्वनिप् / जनेर्नकारस्य आकारः। सवर्णदीर्घः / अवावेति // ओणेर्वनिप् / णकारस्य आकारः अवादेशः / विजिति // उदाह्रियते इति शेषः / रोट् , रेडिति // ‘रुष, रिष हिंसायाम्' विच् / 'वेरपृक्तस्य' इति वलोपः / सुगणिति // गणेविच् / विप् च // अयमपीति // सर्वधातुभ्यस्सोपपदेभ्यः निरुपपदेभ्यश्च छन्दसि लोके च किप् दृश्यते इत्यर्थः। नन्वनेनैव सिद्धे ‘सत्सूद्विष' इति सूत्रं व्यर्थमित्यत आह / सत्सूद्विषेति // ‘सत्सूद्विष' इति सूत्रन्तु 'क्किप् च' इत्यस्यैव प्रपञ्च इत्यर्थः। उखानदिति // उखायास्त्रंसत इति विग्रहः / स्रंसे: क्किप् , 'अनिदिताम्' इति नलोपः, 'वसुस्रंसु' इति दत्वम् / एवं पर्णध्वत् / पर्णात् ध्वंसत इति विग्रहः / वाहभ्रडिति // वाहात् भ्रश्यति इति विग्रहः। व्रश्चादिना षः / अन्तः // 'अनितेः' इति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च / अन्तः इति षष्ठ्यर्थे प्रथमा। पदस्यान्तो विवक्षितः / उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते / तदाह / पदान्तस्येत्यादिना // हे प्राणिति // प्रपूर्वादनेः क्विबन्तात् सम्बोधनैकवचनस्य हल्डयादिलोपः, नस्य णः / नलोपस्तु न, For Private And Personal Use Only