SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 521 2974 / कर्तरि भुवः खिष्णुच्खुको / 3-2-57) आढ्यादिषु व्यर्थेष्वच्च्यन्तेषु भवतेरेतौ स्तः / अनाढ्यः आढ्यो भवतीति आढ्यम्भविष्णुः / आढ्यम्भावुकः / स्पृशोऽनुदके किन्' (सू 432) / घृतस्पृक् / कर्मणीति निवृत्तम् / मन्त्रेण स्पृशतीति मन्त्रस्पृक् / 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' (सू 373) व्याख्यातम् / 'त्यदादिषु दृशोऽनालोचने कञ्च' (सू 429) / 'समानान्ययोश्चेति वाच्यम्' (वा 2029) / सदृक्-सदृश: / अन्यादृक्-अन्यादृशः / ‘क्सोऽपि वाच्यः' (वा 2030) / तादृक्षः / सदृक्षः / अन्यादृक्षः।। 2975 / सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विम् / (3-2-61) यदि ल्युडपवादख्युनभावे उत्सर्गभूतो ल्युट् स्यात् , तदा ख्युन्विधिरनर्थकः स्यात् / च्यन्ते उपपदे ख्युन्ल्युटोः रूपे विशेषाभावात् / नच ख्युनि मुम् , ल्युटि तदभावः इत्यस्ति विशेष इति वाच्यम् / च्चिप्रत्ययान्तस्याव्ययत्वेन ख्युनि सत्यपि मुमभावात् / 'अरुर्द्विषदजन्तस्य' इत्यत्रानव्ययस्येत्यनुवृत्तेः / एवञ्च ‘अच्वौ' इति च्च्यन्ते उपपदे ख्युनः प्रतिषेधसामर्थ्यात् ख्युनभावे ल्युडपि नेति विज्ञायत इति काशिकामतमित्यर्थः / एवञ्च ‘अच्यौ' इति च्च्यन्ते उपपदे ख्युन्प्रतिषेधः ख्युनभावपक्षे ल्युडभावार्थ इति स्थितम् / भाष्यमते त्विति // भाष्ये "ख्युनि च्विप्रतिषेधानर्थक्यम् / ल्युटख्युनोरविशेषात् / मुमर्थमिति चेन्न, अव्ययत्वात् " इत्यादिसन्दर्भेण अच्विग्रहणं ख्युन्विधौ प्रत्याख्याय 'अच्ची' इत्युत्तरार्थमित्युक्तम् / तन्मते तु च्च्यन्ते उपपदे ख्युना मुक्ते ल्युट् स्यादेवेत्यर्थः / कर्तरि भुवः / / खिष्णुचि खचावितौ / खुकभि खावितौ / आव्यम्भविष्णुरिति // अनाढ्यः आन्यो भवतीति विग्रहः / आत्यम्भावुक इति // भित्त्वादृद्धिः / करणग्रहणानुवृत्तिनिवृत्तये कर्तृग्रहणम् / खिष्णुचि इकारस्तु व्यर्थ एव / इटा सिद्धेः / अच्वौ किम् / आब्याभविता। स्पृशोऽनुदके किन्निति // व्याख्यात हलन्ताधिकारे / निवृत्तमिति // अत्र व्याख्यानमेव शरणम् / समानान्ययोश्चेति // अनयोरुपपदयोः दृशः क्विन्कनावित्यर्थः / सदृक्-सदृश इति // समानो दृश्यते इति न विग्रहः / कर्तथैव क्विन्विधानात् / किन्तु कर्मकर्तरि क्विन्कौ / समानः पश्यतीति विप्रहः। समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् / 'दृग्शवतुषु' इति समानस्य सभावविकल्पः / तत्र 'विभाषोदरे' इत्यतः विभाषानुवृत्तेः समानहक् सदृक् समानदृशः सदृशः इति भाष्याच / अन्यादगिति // 'आ सर्वनाम्नः' इत्यात्वम् / क्सोऽपीति // त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः / सत्सूद्विष // सद्, सू, द्विष, दुह, दुह, युज, विद, भिद, छिद, जि, नी, राज्, एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी / अनुपसर्गे इत्यस्य निवृत्यैव सिद्ध उपसर्गेऽपीति वचनम् अन्यत्र सुब्बणे उपसर्गग्रहणं नेति ज्ञापनार्थम् / 66 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy