________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 सिद्धान्तकौमुदीसहिता [कृदन्त जायाघ्नस्तिलकालकः / पतिघ्नी पाणिरेखा / पित्तनं घृतम् / 'अमनुष्य-' इति किम् / आखुघात: शूद्रः / अथ कथं 'बलभद्रः प्रलम्बनः, शत्रुघ्नः, कृतघ्नः' इत्यादि / मूलविभुजादित्वात्सिद्धम् / चोरघातो नगरघातो हस्तीति तु बाहुलकादणि / ___ 2971 / शक्तौ हस्तिकवाटयोः। (3-2-54) हन्तेष्टक्स्याच्छक्तौ द्योत्यायाम् / मनुष्यकर्तृकार्थमिदम् / हस्तिघ्नो ना। कवाटघ्नश्वोरः / कपाटेति पाठान्तरम् / 2972 / पाणिघताडघौ शिल्पिनि। (3-2-55) हन्तेष्टक्टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः / पाणिघः / ताडघः / शिल्पिनि' किम् / पाणिघात: / ताडघातः / 'राजघ उपसङ्खथानम्' (वा 2022) / राजानं हन्ति राजघः / 2973 / आढ्यसुभगस्थूलपलितनमान्धप्रियेषु च्व्यर्थेष्वच्चौ कृञः करणे ख्युन् / (3-2-56) एषु च्व्यर्थेष्वच्च्यन्तेषु कर्मसूपपदेषु कृत्रः ख्युन्स्यात् / अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम् / अच्वौ किम् / आढ्यीकुर्वन्त्यनेन / इह प्रतिषेधसाम ाल्ल्युडपि नेति काशिका / भाष्यमते तु ल्युट् स्यादेव / अच्वावित्युत्तरार्थम् / प्रवृत्तिरित्यारम्भः / अथ कथमिति // प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसम्भवादित्याक्षेपः। समाधत्ते / मूलविभुजादित्वात्सिद्धमिति / / कप्रत्ययेनेति भावः। ननु चोरघातो हस्तीत्यादि कथम् / अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह। चोरघात इत्यादी. ति // बाहुळकादणीति // ‘कृत्यल्युटो बहुळम्' इति बहुळग्रहणादणि समाधेयमिति भावः / शक्ती हस्तिकवाटयोः // हस्तिघ्न इति // हस्तिनं हन्तुं शक्त इत्यर्थः / एवं कवाटघ्नः / पाणिघताडघौ / पाणिना हन्तीति पाणिघः। ताड: ताडनं तेन हन्तीति ताडघः / मल्लादिः / राजघ उपसङ्खयानमिति // राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः / आढ्यसुभग // आब्य, सुभग, स्थूल, पलित, नग्न, अन्ध, प्रिय, एषां सप्तानां द्वन्द्वात्सप्तमी / ख्युन् स्यादिति // करणे वाच्ये इति शेषः / ‘करणाधिकरणयोश्च' इति ल्युडपवादोऽयम् / कर्तरीति तु अत्र न सम्बध्यते / आढ्यङ्करणमिति // राजाद्यनुवर्तनमिति शेषः / कृषः ख्युन् अनादेशः, 'अरुषिदजन्तस्य' इति मुम् / सुभगङ्करणमित्याद्यप्युदाहार्यम् / आढ्यीकुर्वन्त्यनेनेति / अत्र च्चिप्रत्ययसत्वात् न ख्युन्निति भावः। ननु ल्युडपवादभूतख्युनभावपक्षे उत्सर्गभूतो ल्युट् कुतो नेत्यत आह / इहेति // For Private And Personal Use Only